________________
(१८) स्याद्वादवागमृत-सिंधुशशांक कोटि--
मर्चे जलादिमिरंगतगुणालयं तम् ॥१॥ ओं हीं श्री अनन्तचतुष्टयसमवशरणादिलक्ष्मीविभ्रतेऽहत्पर
मेष्ठिने अयम् ! कमाष्टकेम चय मुत्पथ माशु हुत्वा। सध्यानवद्धिविसरे स्वयमात्मवन्तम् । निश्रेयसामृतसरस्यथ संनिनाय,
तं सिद्धमुच्चपददं परिपूजयामि ॥ २॥ ओ ही श्री अष्टकर्मकाष्ठगणभ.मीकृतेसिद्धपरमेष्ठिनेऽध्यम् ।
स्वाचार-पंचकमपि स्वयमाचरंति, ह्याचारयन्ति भविका निजशुद्धि-माजः । तानर्चयामि विविधैः सलिलादिमिश्च,
प्रत्यूहनाशनाविधौ निपुणान पवित्रैः ॥३॥ ओं ह्रीं श्री पंचाचारपरायणाय आचार्यपरमेष्ठिनेऽयम् ।
अंगांग-वाद्यपरिपाठन बालसानामष्टांगमानपरिशीलन-भवितानाम् । पादारविदयुगलं खलु पाठकानां,
शुद्धजलादिवसुभिः परिपूजयामि ॥en ओं ह्रीं श्री द्वादशांगपठनपाठनोद्यताय उपाध्यायपरमेष्ठिनेऽव॑म् ।
आराधना सुखविनासमोरासम्बा, অবমানিক।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com