Book Title: Jain Vivah Vidhi aur Vir Nirvanotsav Bahi Muhurt Paddhati
Author(s): Nathulal Jain
Publisher: Dhannalalji Ratanlal Kala
View full book text ________________
(१२)
पूजन प्रारम्भ |
ओं जय, जय, जय । नमोऽस्तु, नमोऽस्तु, नमोस्तु णमो अरिहंताणं, णमो सिद्धाणं, णमो आइरियाणं | णमो उवज्झायाणं, णमो लोए सव्व साहूणं ॥
( अनादिमूलमंत्रेभ्यो नमः) चचारि मंगलं अरिहन्त गंभलं, सिद्ध मंगलं, साहू मंगलं, केवलिपण्यतो धम्मो मंगलं । चत्तारिलोगुत्तमा, अरिहंत लोगुत्तमा, सिद्ध लोगुत्तमा, साहू लोगुत्तमा, केवलि पण्णत्तो धम्मो लोगुत्तमा, चत्तारि - सरणं पव्वज्जामि - अरिहंत सरणं पव्वज्जामि, सिद्ध सरणं पव्वज्जामि, साहू सरणं पव्वज्जामि, केवलि पण्णत्तो धम्मोसरणं पव्वज्जामि | ( ॐ नमोईते स्वाहा )
अपवित्रः पवित्रो वा सुस्थितो दुस्थितोऽपि वा । ध्यायेत्पपश्च नमस्कार, सर्व पापैः प्रमुच्यते ॥१७ अपवित्रः पवित्रो वा सर्वावस्थां मत्तोऽपि वा । यः स्मरेत्परमात्मानं स बाह्याभ्यन्तरे शुचिः ॥२॥ अपराजित - मन्त्रो ऽयं, सर्व - विघ्न विनाशनः । मंगलेषु च सर्वेषु प्रथमं मंगलं मतः ॥ ३ ॥ ऐसो पंच मोयारो; सव्वपाचप बासो । मंगलाणं च सव्वासें, पढमं होई मंगलम् ॥४॥ श्रहमित्यक्षरं ब्रह्म द्यचकं परमेष्ठिनः । सिद्धचक्रस्य सदबीजं, सर्वतः प्रणमाम्यहम् ॥ ५॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Loading... Page Navigation 1 ... 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106