________________
(११) कुर्यात् सदा मंगलम् ॥४॥ ये सवैषधऋद्धयः सुतपसो बृद्धि गताः पंच ये । ये चाष्टांगमहानिमित्तं कुशलावाष्टौविधाश्चा रणाः ॥ पंचज्ञानधरास्त्रयोपि बलिनो ये बुद्धिवृद्धीश्वराः । सप्तैते सकलार्चिता गणभृतः कुर्वन्तु ते मंगलम् ॥५॥ कैलाशो वृषभस्य निर्वृतिमही वीरस्य पावापुरी । चम्पा वा वसुपूज्यसाजनपते सम्मेदशैलोईताम् ॥ शेषाणामपि चोजयंत शिखरी नेमीश्वरस्याहतः ॥ निर्वाणावनयः प्रसिद्धविभवाः कुर्वन्तु ते मंगलम् ॥ ६॥ ज्योतिव्यंतरभावनामरगृहे मेरी कुलाद्री स्थिताः । जम्बूशाल्मलिचैत्यशाखिषु तथा वक्षाररूप्यादिषु । इवाकारगिरौ च कुंडलनगे द्वीपे च नंदीश्वरे। शैले ये मनुजोत्तरे जिनगृहाः कुतु ते मंगलम् ॥ ७॥ यो गर्भावतरोत्सवो भगवतां जन्माभिषेकोत्सवो । यो जातः परि निष्क्रमेण विभवो यः केवलज्ञानमाक् ॥ यः कैवल्यपुर प्रवेश महिमा संभावितः स्वर्गिमिः । कन्याणानि च तानि पंच सततं कुर्वतु ते मंगलम् ॥८॥ इत्थं श्रीजिनमंगलाष्टक मिदं सौभाग्यसंपत्प्रदम् । कल्याणेषु महोत्सवेषु सुषियस्तीर्थ कराणांमुखतः ॥ ये शृण्वंति पठंति तैश्च सुजनधर्मार्थकामा विता । लक्ष्मीरा श्रयते व्यापाय रहिता निर्वाखलक्ष्मीरपि ॥९॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com