________________
(१०) पात्रशुद्धयर्थ क्रियाशुद्धयर्थ शान्त्यर्थ पुण्याहवाचनार्थ नवरत्न गंध पुष्पा क्षत वीज पूरादि शोभित शुद्ध प्रासुकतीर्थ जल पूरितं मंगलकलशस्थापनम् करोमि भूवीक्ष्वी हंसः स्वाहा।
नोट-इसे पुण्याहवाचन कलश मी कहते हैं।
मंगलाष्टक । श्रीमन्नम्रसुरासुरेन्द्रमुकूटप्रद्योतरत्नप्रभा । भास्वत्पादनखेदवः प्रवचनांमोषींदवः स्थायिनः॥ ये सर्व जिनसिद्ध सूर्यनुगतास्ते पाठकाः साधवः । स्तुत्या योगिजनश्च पंचगुरवः कुवंतु ते मंगलम् ॥१॥ अहंतो भगवन्त इन्द्र महिताः सिद्धाश्च सिद्धीश्वराः । प्राचार्या जिनशासनोनोतिकराः पूज्या उपाध्यायकाः ।। श्रीमिद्धांतमुपाठका मुनिबरा रत्नत्रयाराधारकाः। पंचैतेपरमेष्ठिनः प्रतिदिन कुर्वन्तु ते मंगलम् ।।२। सम्यग्दर्शनबोधवृत्तममल रत्नत्रयं पावनं । मुक्तिश्रीनगराषिनाथजिनपत्युक्तोपवर्गप्रदः ॥ धर्मः सूक्निसुधा च चैत्यमखिल चत्यालयं श्रयालयं । प्रोक्तं च त्रिविधंचतुर्विधममी कुर्वन्तु ते मंगलम् ॥३॥ मोहारलता भवत्यसिलतासत्पुष्पदामायते । संपद्येत रसायनं विषमपि प्रीति विधने रिपुः॥ देवाः बान्ति व प्रसन्नमनसः किंवा बहुमहे । धादेव नमोऽपि वाति मृशं Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com