________________
३५०
जैन साहित्य का बृहद् इति हास आवश्यकविवृति (मूलटीका? )' का भी उल्लेख किया है । विवरण में कहीं-कहीं पाठान्तर दिये गये हैं ।
प्रारम्भ में आचार्य ने वीर जिनेश्वर, श्रुतदेवता तथा जिनभद्रगणि क्षमाश्रमण का सादर स्मरण किया है : नतविबुधवधूनां कन्दमाणिक्यभास
___श्चरणनखमयूखैरुल्लसद्भिः किरन् यः । अकृत कृतजगच्छ्रोर्देशनां मानवेभ्यो,
जनयतु जिनवीरः स्थेयसी वः स लक्ष्मीम् ॥१॥ विकचकेतकपत्रसमप्रभा, मुनिपवाक्यमहोदधिपालिनी । प्रतिदिनं भवताममराचिंता, प्रविदधातु सुखं श्रुतदेवता ॥२॥ यैर्भव्याम्बुरुहाणि ज्ञानकरैर्बोधितानि वः सन्तु । अज्ञानध्वान्तभिदे जिनभद्रगणिक्षमाश्रमणपूज्यार्काः ॥३।।
अन्तमें विवरणकार ने विशेषावश्यकभाष्यकार-सामायिकभाष्यकार आचार्य जिनभद्र (पूज्य) का पुनः स्मरण किया है : भाष्यं सामायिकस्य स्फुटविकटपदार्थोपगूढं यदेतत्,
श्रीमत्पूज्यरकारि क्षतकलुषधियां भूरिसंस्कारकारि । तस्य व्याख्यानमात्रं किमपि विदधता यन्मया पुण्यमाप्त, .
प्रेत्याहं द्राग्लभेयं परमपरिमितां प्रीतिमत्रैव तेन ।। प्रस्तुत विवरण का ग्रन्थमान १३७०० श्लोकप्रमाण है : ग्रन्थाग्रमस्या त्रयोदश सहस्राणि सप्तशताधिकानि ।'
१. पुनर्लभन्नित्यमेव मिथ्यात्वं करिष्यति, तत्राप्यपूर्वमिवापूर्वमिति जिनभटाचार्यपादाः.
उत्तरभाग का उपक्रम, पृ० ४. २. पृ० ३३८. ३. पृ० ९८१.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org