________________
शांतिसूरिकृत उत्तराध्ययनटीका
३६३ स्रीनिर्वाणसूत्र का उल्लेख किया है तथा एतद्विषयक उसकी मान्यता उद्धृत की है। अन्त में टोकाकार ने अपना सशाख परिचय इस प्रकार दिया है :
अस्ति विस्तारवानुल्, गुरुशाखासमन्वितः । आसेव्यो भव्यसार्थानां, श्रीकोटिकगणद्रुमः ॥१।। तदुत्थवैरशाखायामभूदायतिशालिनी । विशाला प्रतिशाखेव, श्रीचन्द्रकुलसन्ततिः ॥२॥ तस्याश्चोत्पद्यमानच्छदनिचयसदृक्काचकर्णान्वयोत्थः, श्रीथारापद्रगच्छप्रसवभरलसद्धर्मकिञ्जल्कपानात् ।
श्रीशान्त्याचार्यभृङ्गो यदिदमुदगिरद्वाङ्गमधु श्रोत्रपेयं, तद् भो भव्याः ! त्रिदोषप्रशमकरमतो गृह्यतां लिह्यतां च ॥ ३ ॥
_ . ४. (९. २.१० ७६ (१)
२. पृ० ७१३ (२).
१. पृ० ६८१ (२). Jain Education International
For Private & Personal Use Only
www.jainelibrary.org