________________
अन्य टीकाएँ
४३१ प्राज्ञ श्रीसङ्घविजयगणिना या विनिर्मिता । विवुधैर्वाच्यमानाऽस्तु सा श्रीकल्पप्रदीपिका ।।२।। ............. ...... ........ ..... ..... ...... ..... अमृतोपमानवचसा, शारदसम्पूर्णसोमसमयशसः । तस्य' प्रवरे राज्ये, वसुधाऽष्टरसेन्दुमितवर्षे ॥७॥ श्रीमत्कल्याणविजयवाचककोटीतटी किरीटानाम् । शिष्यैः श्रीधनविजयैः वाचकचूडामणिमुख्यैः ।।८।। कल्पप्रदोपिकायाः प्रतिरेषा शोधिता...."।
...................... |॥९॥ प्रत्यक्षरगणनया भवति कल्पप्रदीपिकाग्रन्थे ।
श्लोकानां द्वात्रिंशत् शतानि पञ्चाशदधिकानि ॥१०॥ कल्पसूत्र-सुबोधिका :
यह वृत्ति रामविजय के शिष्य श्रोविजय के अनुरोध पर तपागच्छीय कीर्ति विजयगणि के शिष्य विनयविजय उपाध्याय ने वि० सं० १६१६ में लिखी है तथा भावविजय ने संशोधित की है। इसमें कहीं-कहीं किरणावली (धर्मसागरगणिकृत टीका) एवं दोपिका ( जयविजयगणिकृत टीका ) का खण्डन किया गया है। टीका सरल एवं सुबोध है, जैसाकि नाम से ही स्पष्ट है । इसका प्रारंभिक अंश इस प्रकार है :
प्रणम्य परमश्रेयस्करं श्रीजगदीश्वरम् । कल्पे सुखबोधिका कुर्वे, वृत्ति बालोपकारिणीम् ॥१॥ यद्यपि बह व्यष्टीकाः कल्पे सन्त्येव निपुणगणगम्याः। तदपि ममायं यत्नः फलेनहिः स्वल्पमतिबोधात् ।।२।। यद्यपि भानुद्युतयः सर्वेषां वस्तुबोधिका बह व्यः। तदपि महीगृहगानां प्रदपिकैवोपकुरुते द्राक् ॥२।। नास्यामर्थविशेषो न युक्तयो नापि पद्यपाण्डित्यम् । केवलमर्थव्याख्या वितन्यते बालबोधाय ॥४॥ हास्यो न स्यां सद्भिः कुर्वन्नेतामतीक्ष्णबुद्धिरपि । यदुपदिशन्ति त एव हि शुभे यथाशक्ति यतनोयम् ।।५।।
१. सूरिश्रोविजयदेवमुनिराज, सम्प्रति जयति-श्लोक ६. २. (अ) जैन आत्मानन्द सभा, भावनगर, वि० सं० ११७५.
(आ) देवचंद्र लालभाई जैनपुस्तकोद्धार, बम्बई, सन् १९११, १९२३. (इ) पं० हीरालाल हंसराज, जामनगर, सन् १९३९.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org