________________
३७८
जैन साहित्य का बृहद् इतिहास
विवरण का ग्रंथमान ३८०० श्लोकप्रमाण है । ग्रंथसमाप्ति की तिथि वि. सं. ११२० की विजयदशमी है । लेखनसमाप्ति का स्थान अणहिलपाटक नगर है अंतिम श्लोक ये हैं :
नमः श्रीवर्धमानाय, श्रीपार्श्वप्रभवे
नमः श्रीमत्सरस्वत्यै, सहायेभ्यो नमो नमः ॥ १ ॥
व्यूह्योक्त,
इह हि गमनिकार्थं यन्मया किमपि समयहीनं तद्विशोध्यं सुधीभिः । नहि भवति विधेया सर्वथाऽस्मिन्नुपेक्षा, दयितजिनमतानां तायिनां चाङ्गिवर्गे ॥ २ ॥ परेषां दुर्लक्षा भवति हि विपक्षाः स्फुटमिदं, विशेषाद् वृद्धानामतुलवचनज्ञानमहसाम् । निराम्नायाधीभिः पुनरतितरां मादृशजनैस्ततः, शास्त्रार्थे मे वचनमनघं दुर्लभमिह ॥ ३ ॥ ततः सिद्धान्ततत्त्वज्ञैः, स्वयमूह्यः प्रयत्नतः । न पुनरस्मदाख्यात, एव ग्राह्यो नियोगतः ॥ ४ ॥ तथापि माऽस्तु मे पापं, सङ्घमत्युपजोवनात् । वृद्धन्यायानुसारित्वाद्धितार्थं च प्रवृत्तितः ॥ ५ ॥ तथाहि किमपि स्फुटीकृतमिह स्फुटेऽप्यर्थतः, सकष्टमतिदेशतो विविधवाचनातोऽपि यत् । समर्थपदसंश्रयाद्विगुणपुस्तकेभ्योऽपि परात्महित हेतवेऽनभिनिवेशिना
यो जैनाभिमतं प्रमाणमनघं व्युत्पादयामासिवान् । प्रस्थानैर्विविधैर्निरस्य निखिलं बौद्धादिसम्बधि तत् । नानावृत्तिकथाकथापथमतिक्रान्तं च चक्रे तपो, निःसम्बन्धविहारमप्रतिहतं शास्त्रानुसारात्तथा ॥ ७ ॥ तस्याचार्यजिनेश्वरस्य मदवद्वादिप्रतिस्पर्द्धिनः, तद्वधोरपि बुद्धिसागर इति ख्यातस्य सुरेभुवि । छन्दोबन्धनिबद्धबन्धुरवचः शब्दादिसलक्ष्मणः, श्रीसंविग्नविहारिणः श्रुतनिधेश्चारित्रचूडामणेः ॥ ८ ॥ शिष्येणाभयदेवाख्यसूरिणा विवृतिः कृता । ज्ञाताधर्मकथाङ्गस्य, श्रुतभक्त्या समासतः ॥ ९ ॥
Jain Education International
नमः ।
यत्,
चेतसा ॥ ६ ॥
For Private & Personal Use Only
www.jainelibrary.org