________________
४१६
जैन साहित्य का बृहद् इतिहास जिनकी प्रेरणा से प्रस्तुत वृत्ति बनी है । वृत्ति को रचना का स्थान अणहिलपाटक नगर ( दोहडि सेठ का घर ) है तथा समाप्ति का समय वि० सं० ११२९ है :
विश्रुतस्य महीपीठे, बृहद्गच्छस्य मण्डनम् । श्रीमान् विहारुकप्रष्ठः सूरिरुद्योतनाभिधः ॥ ९ ॥ शिष्यस्तस्याऽऽम्रदेवोऽभूदुपाध्यायः सतां मतः । यत्रैकान्तगुणापूर्णे, दोषैर्लेभे पदं न तु ॥ १०॥ श्रोनेमिचन्द्रसूरिरुद्धृतवान् वृत्तिकां तद्विनेयः । गुरुसोदर्यश्रीमन्मुनिचन्द्राचार्यवचनेन
॥ ११ ॥
..
.
.
...
अणहिलपाटकनगरे, दोहडिसच्छृष्ठिसत्कवसतौ च ।
सन्तिष्ठता कृतेयं, नवकरहरवत्सरे चैव ।। १३ ॥ वृत्ति का ग्रंथमान १२००० श्लोक-प्रमाण है :
अनुष्टुभां सहस्राणि, गणितक्रिययाऽभवन् ।। द्वादश ग्रन्थमानं तु, वृत्ते रस्या विनिश्चितम् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org