________________
३७४
जैन साहित्य का बृहद् इतिहास 'वृत्तिकृता तु द्वितीयोप्रश्नोत्तरविकल्प एवंविधो दृष्टः,' 'वृद्धस्तु इह सूत्रे कुतोऽपि वाचनाविशेषाद् यत्राशीतिस्तत्राप्यभङ्गकमिति व्याख्यातमिति,'२ टीकाकारस्त्वेवमाह-किमवस्थित एव जीवो देशमपनीय यत्रोत्पत्तव्यं तत्र देशत उत्पद्यते........एतच्च टीकाकारव्याख्यानं वाचनान्तरविषयमिति,'३ 'टीकाकारव्याख्यानं त्विहभवायुर्यदा प्रकरोति-वेदयते इत्यर्थः। वृत्तिकार ने प्रस्तुत वृत्ति में सिद्धसेन दिवाकर और जिनभद्रगणि क्षमाश्रमण का भी उल्लेख किया है : तत्र च सिद्धसेनदिवाकरो मन्यते-- केवलिनो युगपद् ज्ञानं दर्शनं च, अन्यथा तदावरणक्षयस्य निरर्थकता स्यात्, जिनभद्रगणिक्षमाश्रमणस्तु भिन्नसमये ज्ञानदर्शने, जीवस्वरूपत्वात् तथा तदावरणक्षयोपशमे समानेऽपि क्रमेणैव मतिश्रुतोपयोगी न चैकतरोपयोगे इतरक्ष योपशमाभावः....."।'५ चूणिकारसम्मत व्याख्या का भी वृत्तिकार ने कहीं-कहीं निर्देश किया है : 'सवेणं सव्वं उववज्जइ' सर्वेण तु सर्व उत्पद्यते, पूर्णकारणसमवायाद्. घटवदिति चूर्णिव्याख्या, टीकाकारस्त्वेवमाह...।
प्रत्येक शतक की वृत्ति के अन्त में टोकाकार ने वृत्ति-समाप्ति-सूचक एकएक सुन्दर श्लोक दिया है। प्रारंभ के चार शतकों के श्लोक नीचे उद्धृत किये जाते हैं : इति गुरुगमभङ्गः सागरस्याहमस्य,
स्फुटमुपचितजाड्यः पञ्चमाङ्गस्य सद्यः । प्रथमशतपदार्थावर्तगर्तव्यतीतो, विवरणवरपोती प्राप्य सद्धीवराणाम् ।।
-प्रथम शतक का अन्त. श्रीपञ्चमाङ्ग गुरूसूत्रपिण्डे, शतं स्थितानेकशते द्वितोयम् ।। अनैपुणेनापि मया व्यचारि, सूत्रप्रयोगज्ञवचोऽनुवृत्त्या ।।
-द्वितीय शतक का अन्त. श्री पञ्चमाङ्गस्य शतं तृतीयं, व्याख्यातमाश्रित्य पुराणवृत्तिम् । शक्तोऽपि गन्तु भजते हि यानं, पान्थः सुखायं किमु यो न शक्तः ।।
-तृतीय शतक का अन्त
१. पृ० ४०. ३. पृ० १४७. ५. पृ० १०५.
२. पृ० १३०. ४.पृ० १७४. ६. पृ० १४७.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org