________________
३७०
जैन साहित्य का बृहद् इतिहास शोध्यं चैतज्जिने भक्तैर्मामवद्भिर्दयापरैः। संसारकारणाद् घोरादपसिद्धान्तदेशनात् ॥ ४ ॥ कार्या न चाक्षमाऽस्मासु, यतोऽस्माभिरनाग्रहैः । एतद्. गमनिकामात्रमुपकारीति चर्चितम् ॥ ५ ॥ तथा सम्भाव्य सिद्धान्ताद्, बोध्यं मध्यस्थया धिया। द्रोणाचार्यादिभिः प्राज्ञैरनेकैरादृतं यतः॥६॥ जैनग्रन्थविशालदुर्गभवनादुच्चित्य गाढश्रम,
__ सव्याख्यानफलान्यमूनि मयका स्थानाङ्गसद्भाजने । संस्थाप्योपहितानि दुर्गतनरप्रायेण लब्यर्थिना,
श्रीमत्सङ्घविभोरतः परमसावेव प्रमाणं कृती॥७॥ श्रीविक्रमादित्यनरेन्द्रकालाच्छतेन विंशत्यधिकेन युक्ते । समासहस्रेऽतिगते विदृब्धा, स्थानांगटीकाऽल्पधियोऽपि गम्या ॥८॥ टीका का ग्रन्थमान १४२५० श्लोक-प्रमाण है :
प्रत्यक्षरं निरूप्यास्या, ग्रंथमानं विनिश्चितम् ।
अनुष्टुभां सपादानि, सहस्राणि चतुर्दश ॥ समवायांगवृत्ति :
प्रस्तुत वृत्ति चतुर्थ अंग समवायांग के मूल सूत्रों पर है । यह न तो अति संक्षिप्त है और न अति विस्तृत । प्रारम्भ में आचार्य ने वर्धमान महावीर को नमस्कार किया है तथा विद्वज्जनों से प्रार्थना की है कि वे परम्परागत अर्थ के अभाव अथवा अज्ञान के कारण वृत्ति में सम्भावित विपरीत प्ररूपण को शोधने को कृपा करें:
श्रीवर्धमानमानम्य, समवायांगवृत्तिका । विधीयतेऽन्यशास्त्राणां, प्रायः समुपजीवनात् ॥ १ ॥
१. पृ० ५००. २. (अ) रायबहादुर धनपतसिंह, बनारस, सन् १८८०.
(आ) आगमोदय समिति, सूरत, सन् १९१९. (इ) मफतलाल झवेरचन्द्र, अहमदाबाद सन् १९३८. ( ई ) गुजराती अनुवादसहित-जैनधर्म प्रसारक समा, भावनगर, वि०
सं० १९९५.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org