Book Title: Jain Bhanu Pratham Bhag
Author(s): Vallabhvijay
Publisher: Jaswantrai Jaini

View full book text
Previous | Next

Page 27
________________ ( १९ ) यत्पुनभीवेंद्राद्यर्थराहितं साकारमनाकारं वा तदर्थाभिप्रायेण क्रियते तत् स्थापनेति तात्पर्यमित्यार्यार्थः । नामस्थापनानिक्षेपभेदवर्णनम् । प्रसंगान्नामस्थापनयोर्विशेषः प्रतिपाद्यते 66 अत्र नामस्थापनयोरभेदं पश्यन्निदमाह " नाम ठवणाणं कोपइविसेसोत्ति ” नामस्थापनयोः कः प्रतिविशेषो न कश्चिदित्यभिप्रायः । तथाह्यावश्यकादि भावार्थशून्ये गोपालदारकादौ द्रव्यमात्रे यथा आवश्यकादि नाम क्रियते तत्स्थापनापि तथैव तच्छून्ये काष्ठकर्मादौ द्रव्यमात्रे क्रियतेऽतो भावशून्ये द्रव्यमात्रे क्रियमाणत्वा विशेषान्नानयोः कश्चिद्विशेषः । अत्रोत्तरमाह । नामं आवकहियमित्यादि ” नाम यावत्कथिकं स्वाश्रयद्रव्यस्यास्तित्वकथां यावदनुवर्त्तते न पुनरंत राप्युपरमते । स्थापना पुनरित्वरा स्वल्पकालभाविनी वा स्याद्यावत्कार्थका वा । स्वाश्रयद्रव्ये अवतिष्ठमानेपि काचिदंतरापि निवर्त्तते काचित्तु तत्सत्तां यावदवतिष्ठते इति भावस्तथाहि - नाम आवश्यकादिकं मेरु जंबूद्वीप कालिंग मगध सुराष्ट्रादिकं च यावत् स्वाश्रयो गोपाल दारकदेहादिः शिलासमुच्चयादि व समस्ति तावदव तिष्ठत इति तद्यावत्कथिकमेव । स्थापना तु आवश्यक Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com "" ""

Loading...

Page Navigation
1 ... 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124