Book Title: Jain Bhanu Pratham Bhag
Author(s): Vallabhvijay
Publisher: Jaswantrai Jaini

View full book text
Previous | Next

Page 96
________________ ( ८६ ) तईया करणंमि कया, चउत्थी संपयावणे ॥ १॥ पंचमी अ अवायाणे, छट्ठी सस्सामि वायणे । सत्तमी सष्णिहाणत्थे, अट्ठमी आमंतणी भवे ॥ २॥ तत्थ पढमा विभत्ती निद्दे से सो इमो अहं वत्ति ॥१॥ बिईया पुण उवएसे भण कुणसु इमं व तं वत्ति ॥ २ ॥ तईआ करणंमि कया भणिअं च कयं च तेण वमएवा | ३ | हंदि णमो साहाए हवइ उत्थी पयामि ॥४॥ अवणय गिण्ह य एत्तो इओत्ति वा पंचमी अपायाणे ॥५ छुट्टी तस्स इमस्स व गयस्स वा सामिसंबंधे ॥६॥ हवइ पुण सत्तमी त इमंमि आहारकालभावे य ॥७॥ आमंतणी भवे अट्ठमी उ जहा हे जुवाणत्ति ॥ ८॥ व्याख्या - उच्यंत इति वचनानि वस्तुवाचीनि विभज्यते प्रकटी क्रियतेऽर्थेऽनयेति विभक्तिः वचनानां विभक्तिर्वचनविभक्तिनीख्यातविभक्तिरपि तु नाम विभक्तिः प्रथमादिकेतिभावः । साचाष्ट विधा तीर्थंकरगणचरैः प्रज्ञप्ता | कापुनरियमित्याशंक्य यस्मिन्नर्थे या विधीयते तत्सहितामष्टविधामपि विभक्ति दर्शयितुमाह तद्यथेत्यादि । निइत्यादि श्लोकद्वयं निगदसिद्धं नवरं लिंगार्थमात्र प्रतिपादनं निर्देशस्तत्र सि औ जम् इति प्रथमा विभक्तिर्भवति । अन्यतर क्रियायां प्रवर्त्तनेच्छोत्पादनमुपदेशस्तस्मिन् अम् औ शम् इति द्वितीया विभक्तिर्भवत्युपलक्षणमात्रं चेदं कटं करोतीत्यादेस्तूपदेशमंतरेणापि द्वितीया विधानादेवमन्यत्रापि यथासंभवं वाच्यं । विवक्षितक्रियासाधकतमं करणं तस्मिंस्तृतीया कृता विहिता । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124