Book Title: Jain Bhanu Pratham Bhag
Author(s): Vallabhvijay
Publisher: Jaswantrai Jaini
View full book text
________________
( ८५ ) दधि इदं दधीदं नदीइह नदीह मधु उदकंमधूदकं वधूउह वधूह सेतं विगारेणं सेतं चउनामे
॥ व्याख्या ॥ संकिंतं चउणामे इत्यादि-आगच्छ. तीत्यागमो न्वागमादिस्तेन निष्पन्नं नाम यथा पमानीत्यादि " घुटस्वरादीसुरित्यनेनात्र न्यागमास्य विधानादुपलक्षणमात्रं चेदं संस्कार उपस्कार इत्यादेरपि सुडाद्यागमनिष्पन्नत्वादिति । लोपो वर्णापगमरूपस्तेन निष्पन्नं नाम यथा तेत्रेत्यादि " एदोत्परः पदांते " इत्यादिना अकारस्येह लुप्तत्वान्नामत्वं चात्र तेन तेन रूपेण नमनान्नामेति व्युत्पत्तेरस्त्येवेतीत्थमन्यत्रापि वाच्यं उपलक्षणं चेदं मनम् ईषा मनीपा बुद्धिः भ्रमतीति भ्ररित्यादेरपिसकारमकारादिवर्णलोपेन निष्पन्नत्वादिति । प्रकृतिः स्वभावो वर्णलोपाद्यभावस्तया निष्पन्नं नाम यथा अग्नी एतावित्यादि "द्विव. चनमनौ" इत्यनेनात्र प्रकृतिभावस्य विधानान्निदर्शनमात्रं चेदं सरसिजकंठेकालइत्यादीनामपि प्रकृतिनिष्पन्नत्वादिति । वर्णस्यान्यथा भावापादनं विकारस्तेन निष्पन्नं दडस्याग्रं दंडाग्रमित्यादि " समानः सवर्णे दीर्घो भवति" इत्यादिना दीर्घत्वलक्षणस्य वर्णविकारस्येह कृतत्वादुदाहरणमात्रं चैतत् तस्करः षोडशेत्यादिपि वणीवकारसिद्धत्वादिति । तदिह यदस्ति तेन सर्वेणापि नाम्ना आगमनिष्पन्नेन वा लोपनिष्पन्नेन वा प्रकृतिनिष्पन्न न वा विकारनिष्पदन्नन वा भवितव्यम् ॥
(३) और भी पूर्वोक्त शास्त्र का पाठ पढ़ो जिस से विभक्ति. ज्ञान द्वारा कारक प्रकरण का ज्ञान भान होता है-तथाहि :
अट्ठविहा वयणविभत्ती पण्णत्ता, तंजहानिदेसे पढमा होइ, बितीया उवएसणे ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124