Book Title: Jain Bhanu Pratham Bhag
Author(s): Vallabhvijay
Publisher: Jaswantrai Jaini
View full book text
________________
( ८८ ) पडो रत्तो पडो रत्तपडो सेतं कम्मधारए । सेकिंतं दिगुसमासे २ तिण्णि कटुगाणि तिकटुगं तिण्णि महुराणि तिमहुरं तिण्णि गुणाणि तिगुणं तिण्णि पुराणि तिपुर तिण्णि सराणि तिसरं तिण्णि पुक्खराणि तिपुक्खरं तिण्णि बिंदुआणि तिबिंदुअंतिण्णि पहाणि तिपहं पंच नदीओ पंचनदी सत्त गया सत्तगयं नव तुरंगा नवतुरंगं दस गामा दसगामं दस पुराणि दसपुरं सेतं दिगुसमासे। से किं तं तप्पुरिसे तप्पुरिसे तित्थे कागो तित्थकागो वणे हत्थी वणहत्थी वणे वराहो वणवराहो वणे महिसोवणमहिसो वणे मयूरोवणमयूरो सेतं तप्पुरिसे । से किं तं अव्वइभावे अव्वइभावे अणुगामा अणुणइया अणुफरिहा अणुचरिआ सेतं अव्वइभावे । से किं तं एगसेसे एगसेसेजहा एगो पुरिसोतहा बहवे पुरिसा जहा बहवे पुरिसा तहा एगोपुरिसो जहा एगोसाली तहाबहवे सालीजहा बहवे साली तहा ऐगोसाली सेतंएगसेसे।सेतं समासिए।से किं तं तन्धितए तद्धितए अठविहे पण्णत्ते। तंजहा।कम्मेसिप्पसिलोए संजोगसमीवओ अ संजूहे । ईस्सरिअ अवचेणय तद्धितणामं तु अठविहं ॥१॥से किं तं कम्मनामे कम्मनामे तणहारए कट्टहारए पत्त
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124