Book Title: Jain Bhanu Pratham Bhag
Author(s): Vallabhvijay
Publisher: Jaswantrai Jaini
View full book text
________________
( ८० ) हारए-दोसिए सोचिए कप्पासिए भंडवेआलिए कोलालिए। सेतं कम्मनामे । से किं तं सिप्पनामे सिप्पनामे . तुण्णए तंतुवाए पट्टकारे मुंजकारे कळकारे छत्तकारे - पोत्यकारे चित्तकारे दंतकारे लेप्पकारे सेतं सिप्पनामे । से किं तं सिलोअनामे सिलोअनामे समणे माहणे. सव्वातिही सेतं सिलोगनामे । से किं तं संजोगनामे संजोगनामे रण्णो ससुरए रण्णो जमाउए रण्णो साले रण्णो दूए रण्णो भगिणीपइ सेतं संजोगनामे । से किं तं समीवनामे समीवनामे गिरिसमीवे णगरं गिरिणगरं विदिसि समीवे णगरं विदिसिणगरं वेनाय समीवे णगरं वेनायणगरं सेतं समीवणामे । से किं तं संजूह नामे संजूहनामे तरंगवइक्कारे मलयवइकारे अत्ताण सठिकारे बिंदुकारे सेतं संजूहनामे । से किं तं ईस्सरिअनामे ईस्सरिअनामे ईसरे तलवरे माडंबिए कोडुबिए इभ्भे सेवी सत्यवाहे सेणावइ सेतं इस्सरिअनामे।से किं तं अवचनामे अवञ्चनामे अरिहंतमाया चक्वट्टिमाया बलदेवमाया बासुदेवमाया रायमाया मुणिमाया वायगमाया सेतं अवञ्चनामे।सेतं तध्धियए।से किंतं धाउए धाउए भू सत्तायां परस्मैभाषा एध वृध्धौ स्पर्ध संहर्षे
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124