Book Title: Jain Bhanu Pratham Bhag
Author(s): Vallabhvijay
Publisher: Jaswantrai Jaini
View full book text
________________
( १ ) सेतं धाउए । से किं तं निरुत्तए २ मह्यां शेते महिषः भ्रमति च रौतीति भ्रमरः मुहुर्मुहुर्लसतीति 'मुसलं कपेखि लंबते कपित्थं चिच्च कति खल्लं च भवति चिक्खल्लं ऊर्ध्व कर्णः उलूकः से तं निरुत्तए से तं भावपमाणे ॥
व्याख्या-भावप्पमाणे इत्यादि-भावो युक्तार्थत्वादिको गुणः स एव तद्वारेण वस्तुना परिच्छिद्यमानत्वात् प्रमाणं तेन निष्पन्नं तदाश्रयेण निर्वृत्तं नाम सामासिकादि चतुर्विधं भवति इसत्र परमार्थः तत्र से किं तं समासिए इसादि-द्वयोर्बहूनां वा पदानां समसनं संमीलनं समासस्तनिटत्तं सामासिकं समासाश्च द्वंद्वादयः सप्त तत्र समुच्चयप्रधानो द्वंद्वः दंताश्चोष्ठौ च दंतौष्ठं स्तनौ च उदरं च स्तनौदरमिति प्राण्यंगत्वात् समाहारः । वस्त्रपात्रमियादौ त्वमाणि जातिवादश्वमाहेषमिसादौ पुनः शाश्वतिकरित्वादेवमन्यान्यप्युदाहरणानि भावनीयांनि । अन्यपदार्थप्रधानो बहुव्रीहिः पुष्पिताकुटजकदंबा यस्मिन् गिरौ सोयं गिरिः पुष्पितकुटजकंदवः । तत्पुरुषसमानाधिकरणः कर्मधारयः सच धवलश्चासौ वृषभश्च धवलवृषभ इसादि । संख्यापूर्वो द्विगु: त्रीणि कटुकानि समाहृतानि विकटुकं एवं त्रीणि मधुराणि समाहृतानि त्रिमधुरं पात्रादिगणे दर्शनदिह पंचमूलीसादिष्विव स्त्रियामीप् प्रत्ययो न भवत्येवं शेषाण्यप्यु दाहरणाने भावनीयानि । द्वितीयादिविभत्त्यंतपदानां समासस्तत्पुरुषस्तत्र तीर्थे काक इवास्ते तीर्थकाकः इति सप्तमी तत्पुरुषः शेष प्रतीत। पूर्वपदार्थप्रधानोऽव्ययीभावस्तत्र ग्रामस्य अनुसमीपेन मध्येन वा निर्गता अनुग्रामं एवं नद्याः समीपेन मध्येन वा निर्गता अनुनदी
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124