________________
( ९४ )
समीपतातनाम । गिरिसमीपे नगरं गिरिनगरमत्रादुरभवश्चेसण् न भवति गिरिनगरमित्येवं प्रतीतत्वात् विदिशाया अदूरं भवं नगरं वैदिशमत्रत्वदूरभवश्चे सण- भवसेवेत्थं रूढत्वादिति । संयूथतद्धितनामतरंगवइक्कारए - इत्यादि तद्धितनामवाचेोचरत्र च पूर्ववद्भावनीया । ऐश्वर्यतद्धितनाम राईसरे इत्यादि इह राजादिशब्द निबंधनमैश्वर्यमेवावगंतव्यं राजेश्वरादिशब्दार्थस्त्विदैव पूर्वं व्याख्यात एव । अपस- तद्धितनाम - तित्थर माया इत्यादि - तीर्थकरोऽपसं यस्याः सा तीर्थकर - माता एवमन्यत्रापि सुप्रसिद्धेनामसिद्धं विशिष्यते अतः तीर्थकरादिभिर्मातरो विशेषितास्तद्धितनामत्वभावना तथैव गतं तद्धितनाम । . अथ धातुजमुच्यते । से किं तं धाउए इत्यादि भूरयं परस्मैपदी धातुः .. सत्तालक्षणस्यार्थस्य वाचकत्वेन धातुजं नामेत्येव मन्यत्रापि अभिधानाक्षरानुसारतो निश्चितार्थस्य वचनं भणनं निरुक्तं तत्र भवं नैरुक्तं तच्च मह्यां शेते महिषं इत्यादिकं पाठसिद्धमेवेत्यादि ।
•
(६) तथा श्रीप्रश्नव्याकरण सूत्र के पाठ से भी व्याकरणज्ञान संपादन करना अत्यावश्यकीय सिद्ध होता है । तथा च तत्पाठःनामकखाय निवात उवसग्ग तद्धिय समास संधिपय हेउ जोगिय उणाइ किरिया विहाण धातुसर 'विभत्तित्वण्णजुत्तं । इति सप्तमाध्ययने ।
व्याख्या - तथा नामाख्यातनिपातोपसर्गतद्धितसमासंसंधि पद हेतुयोगिकोणादिक्रियाविधानधातुस्वरविभक्तिवर्णयुक्तं (वक्तव्यमितिशेषः ) तात्पर्य यह है कि नाम, आख्यात, निपातादि युक्त वचनोच्चार सत्य में गिना जाता है, इसवास्ते पूर्वोक्त वस्तु का ज्ञान अवश्यमेव करना उचित है और यह ज्ञान व्याकरण के बोध विना कदापि नहीं होसक्ता है अतो बळात्कार व्याकरण का पड़ना सिद्ध होता है ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com