Book Title: Jain Bhanu Pratham Bhag
Author(s): Vallabhvijay
Publisher: Jaswantrai Jaini

View full book text
Previous | Next

Page 40
________________ ( ३२ ) णिराणदे अंसुपुण्ण णयणे तित्थयरसरीरयं तिक्खुत्तो आयाहिणं पयाहिण करेइ २त्ता णच्चासण्णे णाइदूरे सूस्सूसमाणे जाव पज्जुवासइ” ॥ ___ व्याख्या-यत्रैवाष्टापदःपर्वतःयत्रैव भगवतस्तीर्थकरस्य शरीरकं तत्रैवोपागच्छति । अत्र सर्वत्रातीत निर्देशे कर्तव्ये वर्तमाननिर्देशा स्त्रिकालभाविष्वपि तीर्थकरेष्वेतन्न्याय प्रदर्शनार्थमिति । नहि निर्हेतुका ग्रंथकाराणां प्रवृत्तिरिति । उपागत्य च तत्र यत्करोति तदाह । उवगच्छित्ता इत्यादि : उपागत्य विमनाः शोकाकुलमनाः निरानंदोऽश्रु पूर्णनयन स्तीर्थकरशरीरकं त्रिकृत्वः आदक्षिणप्रदक्षिणं करोतीति प्रागवत् नात्यासन्ने नातिदूरे शुश्रूषन्निव तस्मिन्नप्यवसरे भक्तयाविष्टतया भगवद्धचन श्रवणेच्छाया अनिवृत्तेः यावत्पदात् णमंसमाणे अभिमुहे विणएणं पंजलिउडे पज्जुवासइत्ति परिग्रहः । अत्र व्याख्या । नमस्यन् पंचांग प्रणामादिना अभि भगवंतं लक्षीकृत्य मुखं यस्य स तथा । विनयेनांतर्बहुमानेन प्रांजलि कृत इति प्रागवत् पर्युपास्ते सेवते इति ॥ तटस्थ-आपके सूचन किये प्रमाण अतीव बलवत्तर हैं,बस ! द्रव्यनिक्षेपा जैनसूत्रानुसार अवश्यमेव वंदनीय सिद्ध होगया और Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124