________________
( ३२ ) णिराणदे अंसुपुण्ण णयणे तित्थयरसरीरयं तिक्खुत्तो आयाहिणं पयाहिण करेइ २त्ता णच्चासण्णे णाइदूरे सूस्सूसमाणे जाव पज्जुवासइ” ॥ ___ व्याख्या-यत्रैवाष्टापदःपर्वतःयत्रैव भगवतस्तीर्थकरस्य शरीरकं तत्रैवोपागच्छति । अत्र सर्वत्रातीत निर्देशे कर्तव्ये वर्तमाननिर्देशा स्त्रिकालभाविष्वपि तीर्थकरेष्वेतन्न्याय प्रदर्शनार्थमिति । नहि निर्हेतुका ग्रंथकाराणां प्रवृत्तिरिति । उपागत्य च तत्र यत्करोति तदाह । उवगच्छित्ता इत्यादि :
उपागत्य विमनाः शोकाकुलमनाः निरानंदोऽश्रु पूर्णनयन स्तीर्थकरशरीरकं त्रिकृत्वः आदक्षिणप्रदक्षिणं करोतीति प्रागवत् नात्यासन्ने नातिदूरे शुश्रूषन्निव तस्मिन्नप्यवसरे भक्तयाविष्टतया भगवद्धचन श्रवणेच्छाया अनिवृत्तेः यावत्पदात् णमंसमाणे अभिमुहे विणएणं पंजलिउडे पज्जुवासइत्ति परिग्रहः । अत्र व्याख्या । नमस्यन् पंचांग प्रणामादिना अभि भगवंतं लक्षीकृत्य मुखं यस्य स तथा । विनयेनांतर्बहुमानेन प्रांजलि कृत इति प्रागवत् पर्युपास्ते सेवते इति ॥
तटस्थ-आपके सूचन किये प्रमाण अतीव बलवत्तर हैं,बस ! द्रव्यनिक्षेपा जैनसूत्रानुसार अवश्यमेव वंदनीय सिद्ध होगया और
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com