Book Title: Jaganmohanlal Pandita Sadhuwad Granth
Author(s): Sudarshanlal Jain
Publisher: Jaganmohanlal Shastri Sadhuwad Samiti Jabalpur
View full book text
________________
आशीर्वचन एवं शुभकामनाएं स्वामी रिषि कुमार ऋषि कुंजाश्रम, पंचमठ, रीवा
परमेश्वरी विवदमानानां पंचांधानां गज इव । चक्षष्मान् कश्चित्तेषां विवादं श्रुत्वा प्रोक्तवान् सर्वेषां यष्माकं कथनं सत्यमिति । विवादो निरर्थकः। सर्वाणि अंगानि मिलित्वा गजो भवति । तथैव परमतत्व-विषये विद्वांसः विविधाः वदंति । आध्यात्मिकचेतनायाः विविधस्तरीयास्तेऽनभवा एव महाजनानां । अतएव सर्व समीचीनं । इदमित्थमेव न कश्चित वक्तं परं तत्वं । अनुभवस्य विषयोऽयं, न विवादस्य। वर्गवाद एव तिरस्कृतो विवेकिभिः नानुभवो महापुरुषाणां । धर्मस्य पुरस्सराणि विशेषणानि एव मिथः कलहस्य कारणानि, नो धर्मः साक्षात् । धर्मस्तु आचारणस्य विषयो, न वितंडावादस्य । सर्वे जनाः सदाचारिणो भूयासुः। सर्वे महाजनाननुसरन्तु इति कामनया शुभया अहमभिवादयामि जैन विद्यामनीषिणं महामुनि कुंडलपुर-संतं श्री जगन्मोहनशास्त्रिणं महाभागमिति ।
मङ्गलाशंसनम्
विष्णुकान्त शुक्ल सहारनपुर
तपःस्वाध्यायपूतात्मनां विधूतपाप्मनां, अज्ञानध्वान्तनिवारणैकज्ञान-दिवाकराणां, अनेकपत्रप्रसाधकानां, सम्पादकानां विविधपत्रिकाणां, अष्टाशोतिवर्षावधिसमध्यापितजिज्ञासूनां, शोधसंस्थानगुरुकुलपीठाधीशानां, स्वातन्त्र्ययोधनजय. भटानां, सरस्वतीसमाराधनतत्पराणां, पुराणज्ञानामपि अभिनवमतीनां, शुद्धस्वान्तःकरणानां, गुणगौरवलुब्धजगतां पंडितप्रवराणां जगन्मोहनलालजैनानां साधुवादोत्सवे तेषां शतायुष्यं सुयशं बैदुष्यं च भगवन्तं विश्वरूपं कामये ।
परम श्रद्धास्पद मदर टेरेसा मिशनरीज आव चेरिटीज, ५४ ए, लोअर सर्कुलर रोड, कलकत्ता-१७
अहिंसा और शान्ति के लिये आपके साहित्यिक कार्य की सफलता के लिये हम ईश्वर से प्रार्थना करते हैं। हम जिन लोगों के साथ रहते हैं, उन्हें हम ईश्वरीय प्यार के प्रकाश में नम्रतापूर्वक क्षमा करना सीखें। यही सच्चे भ्रातृत्व एवं शान्ति का एकमात्र मार्ग है ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org