________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गणधर
भूमिका।
सार्द्ध
शतकम्। ॥१५॥
% A
देवाचार्य:____ इसके विषय में अधिक जानने के साधनों का सर्वथा अभाव है । सुमतिगणिजी स्वयं मौन है, नेमीचंद्रसूरि का भी विस्तृत परिचय अप्राप्य है। उद्योतनसूरिः
इनका ऐतहासिक परिचय अनुपलब्ध है, मात्र इतना ही ज्ञात है कि. आप का विहारक्षेत्र पूर्व देश था, सम्मेदशिखरजी की ५ वार यात्रा की थी, वहां आपने आबू का महत्व सुना और यात्रार्थ इस ओर प्रस्थान कर क्रमशः अर्बुदगिरि पधारे, शुभ मुहूर्त देखकर तत्समीपवर्ति ढेली ग्राम में ८ महानुभावों को आचार्यपद से विभूषित किये, कहीं पर इस के विपरीत उल्लेख मिलता है कि ८४ शिष्यों
२५. युगाङ्क नन्द प्रमिते ९९४ गतेऽशब्दे, श्रीविक्रमार्कोत्सह संघलोकैः, पूर्वावनितो विहरन् धरायामु;-द्योतनः सूरिरथार्बुदाद्यः ॥ १८ ॥ आगत्य टेलीपुरसीतसंस्थ, पद्य समासन्न वृहद्बटाघः, शूभे मुहूर्ते स्वपदेशऽष्टमूरि, नतिष्ठि पस्तौवकुलोदयाय ॥ १९ ॥ पट्टावलीसमुच्चय पृ. २७ ।
२६. अथ उद्योतनसूरिखयशीति (८३) शिष्यपरिवृती मालवकदेशात् संधेन सार्ध शत्रुजये गत्वा ऋषभजिनेश्वर-मभिवंद्य पश्चात् वलमानो रात्रौ सिद्धवडस्याधो भागेस्थितः तत्र मध्यरात्रिसमये आकाशे शकटमध्ये बृहस्पति प्रवेशं विलोक्य एवमुक्तवान् “ साम्प्रतमीदशी वेला वर्तते यतो यस्य मस्तके हस्तः क्रियते स प्रसिद्धमान् भवति" अधैतत् श्रुत्वा त्रयशीत्याऽपि शिष्यरुक्तम् “स्वामिन् ! वयं भवता शिष्या स्मः यूयमस्माकं विद्यागुरवः ततो अस्मदुपरिकृपां विधाय हस्तः क्रियाताम्" ततो “गुरुभिरुक्तम् वासचूर्णमानीयताम् । तदा तैः शिष्यैः कारच्छगणादिचूर्ण कृत्वा गुरुभ्य आनीय दत्तं | गुरुभिरपि तच्चूर्ण मन्त्रयित्वा त्रयशितः शिष्याणां मस्तके निक्षिप्तम् ततः प्रभाते गुरुभिः स्वस्य अल्पायुर्ज्ञात्वा तत्रैव अनशनं कृत्वा स्वर्गः गतिः प्राप्ता...एव चतुरशीति-गच्छाः संजाता ।
खरतरगच्छ पट्टावली संग्रह पृ. २० ।
5
%
8
॥१५॥
For Private and Personal Use Only