Book Title: Gandhar Sarddhashatakam
Author(s): Jinduttsuri
Publisher: Jinduttsuri Gyanbhandar

View full book text
Previous | Next

Page 165
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1 इत्यागमवचनात् , गडरिकाप्रवाहपन्था यः सर्वथा परिहृता इत्यर्थः, अत एव जनयात्रया लोकव्यवहारेण गृहव्यापारचिन्ता कुटुम्बवार्ता-गृहस्थनिरन्तरसंसर्गादिना मुक्ताम्त्यक्ताः। तथा मदमत्सरमोहतः-मदः अहङ्कारः, मत्सर:=परगुणासहनं, मोहः स्वजनादिस्नेहबन्धस्तेभ्यो मदमत्सरमोहतः चुकाः भ्रष्टास्तद्रहिता इति गाथार्थः ॥ ११८ ॥ तथासुद्धं सिद्धंतकहं, कहंति बीहंति नो परेहितो। वयणं वयंति जत्तो, निव्वुइवयणं धुवं होइ ॥११९॥ व्याख्या-ये च शुद्धां निर्दषणाम्-उत्सूत्रविवर्जितां, सिद्धान्तकथां-धर्मदेशनां कथयन्ति प्रतिपादयन्ति । तां च भाषमाणा न परेभ्यः इतरेभ्यो बिभ्यति-त्रस्यन्ति कालिकाचार्यवत् स्फुटं प्रकटं दिशन्तीत्यर्थः, किंबहुना ये महात्मानो वचनमपि-पदमपि उपशमविवेकादिरूपं तदेव वदन्ति=उच्चारयन्ति यस्मात् निर्वृतिव्रजन मुक्तिगमनं ध्रुव-निश्चितं भवति स्या दिति गाथार्थः ॥ ११९ ॥ अन्यच्च येन तेषां मुग्धश्राद्धानां किमुपदिष्टम् ? तत्राहतविवरीया अन्ने,जइवेसधरा वि इंति नह पुजा। तहसणमवि मिच्छत्तमणुखणंजणइ जीवाणं ॥१२०॥ व्याख्या-भो भो भव्याः! तद्विपरीता:-तेभ्यः सुविहितसाधुम्यो विपरीताः असंविग्नत्वानुपदेशकत्व-सिद्धान्तत| वानभिज्ञत्व-क्षेत्रकालाद्यपेक्षानुष्ठानशून्यत्वोत्सूत्रभाषकत्व-क्रूरत्वा-सहिष्णुत्वा-नार्जवत्व-सतृष्णत्व-निर्दयत्वा-नृतभाषित्व CARRICA For Private and Personal Use Only

Loading...

Page Navigation
1 ... 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195