Book Title: Gandhar Sarddhashatakam
Author(s): Jinduttsuri
Publisher: Jinduttsuri Gyanbhandar
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
गणधर
सार्द्ध
शतकम् ।
॥ ५९ ॥
www.kobatirth.org
स्तैन्यकृत्वा-ब्रह्मचारित्व-सकिञ्चनत्वा-नुद्यतविहारित्व - तपःक्रियाबाह्यत्व - गुर्वाज्ञाविमुखत्वै का कित्वादिविलक्षणगुणाः अन्ये= अपरे यतिवेषधरा - अपि = सत्साधुनेपथ्यमुद्रामुद्रिता अपि आस्तां तद्विकलाः परं न भवन्ति पूज्याः = आराध्याः । ननु मा भूवन्नाराध्यास्ते, किन्त्वालापसंवासविश्रम्भादिविषयास्तादृशा अपि भविष्यन्ती ? त्याह- भो भो मुग्धाः ! अज्ञात सिद्धान्ततवाः ? शृणुत यत्तदर्शनमपि चक्षुषा निरीक्षणमात्रमपि अनुक्षणं प्रतिमुहूर्त्तं मिथ्यात्वं कुदृष्टित्वं जनयति-विधत्ते जीवानां= भव्यप्राणिनाम्, यत उक्तम्
44 उस्सु भागा जे, ते दुक्करकारगा वि सच्छंदा । ताणं न दंसणं पि हु, कप्पड़ कप्पे जओ भणिअं
॥ १ ॥
जे जिणवयणुत्तिन्नं, वयणं भासंति जे य मन्नंति । [ अहवा ] सम्मद्दिकीणं तदंसणं पि, संसारबुड्ढकरं ||२|| इति गाथार्थः ॥१२०॥
तथा
धम्मत्थीणं जेणं, विवेयरयणं विसेसओ ठविअं । चित्तउडे चित्तउडे, ठियाण जं जणइ निव्वाणं १२१ ॥
व्याख्या–धर्म्मार्थिनां=साधारणप्रमुख श्राद्धानां येन विवेकरत्नं हेयोपादेयपरिज्ञानमाणिक्यं चित्तपुटे - हृदयपत्रपात्रे स्थापितं=निहितं चित्रकूटे स्थितानां श्रावकाणां यजनयति निर्वाणं = सुखं मुक्तिं चेति गाथार्थः ॥ १२१ ॥
अन्यच्च येन भगवता किं चक्रे १ तत्राह
असहाएणावि विहीय, साहिओ जो न सेससूरीणं । लोयणपहे वि वच्चइ, बुच्चइ पुण जिणमयन्नुहिं ॥
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
श्रीजिनवल्लभ
सूरीणां
सप्रपंच
स्तुतिगर्भ
चरित्रादि ॥
॥ ५९ ॥

Page Navigation
1 ... 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195