Book Title: Gandhar Sarddhashatakam
Author(s): Jinduttsuri
Publisher: Jinduttsuri Gyanbhandar
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गणधर
SC-05-
0
श्रीग्रन्थकर्तु
सार्द्ध
शतकम्।
॥७
॥
गुरौभक्तिविवेका नमस्कारश्च ॥
CCReccMOCIRCR
सूरी असोगचंदो, हरिसीहो सबदेव[सवएव]गणिप्पवरो।सत्वे वितविणेया,तेसिसवसिं सीसोहं॥१४॥ ते मह सवे परमोवयारिणो बंदणारिहा गुरुणो। कयसिवसुहसंपाए, तेसिं पाए सया वंदे ॥१४९॥ ___व्याख्या-तं श्रीजिनवल्लभं प्रभु-स्वामिनम् अनुदिनं दत्तगुणं वन्दे प्रयत इति पूर्वमेव व्याख्यातम् । सोमहसुह(१४६) इत्यादि गाथायां तच्छब्दे सत्यपि विशिष्ट क्रियाभिसम्बन्धात् ' तमणुदिण' मिति गाथासत्कतच्छन्देन पूर्वत्र यच्छब्दस्य सम्बन्धः कृतः । तथा अत्यन्तं कृतज्ञो ह्ययं भगवान् शास्त्रकारोऽत आह-सूरिजिनेश्वरशिष्यश्च वाचको धर्मदेवो यः, तथा सूरिरशोकचन्द्रः, तथा हरिसिंहाचार्यः, तथा सर्वदेवनामा गणिप्रवरः, एते सर्वेऽपि तस्य धर्मदेवोपाध्यायस्य विनेयाः= शिष्यास्तेषां च सर्वेषामप्यहं शिष्यः । कीदृशास्ते महात्मानः ? सर्वेऽपि मम परमोपकारिणः, तत्परमोपकारिता च प्रागेवादर्शिता, अत एव वन्दनारे गुरव आराध्या इत्यर्थः । ततः कृतशिवसुखसंपातान्-विहितमोक्षसातागमान् तेषां पादान् सदा वन्देन्नमस्यामीति गाथात्रयार्थः ।। १४७ ॥ १४८ ॥ १४९ ।।
इदानीं भगवानयं ग्रन्थकारो ग्रन्थसंख्याभिधानपूर्वकं भव्यानामिष्टमाशंसन्नाहजिणदत्तगणिगुणसयं, सप्पन्नयं सोमचंदबिंब व । भवेहि भणिज्जतं, भवरविसंतावमवहरउ॥१५॥ ___व्याख्या-जिनैः तीर्थकरैर्भव्येभ्यो भवोपकाराय दत्ता वितीर्णा जिनदत्तास्ते च ते गणिनश्च-गणधरा गच्छाधिपतयो हा जिनदत्तगणिनः, तेषां गुणाः शरीरोत्था धाः शम-दम-गाम्भीर्य-धैर्य-स्थैर्य-संख्यातीतभवसाधकत्व-रागादिबाधक
॥७०॥
For Private and Personal Use Only

Page Navigation
1 ... 186 187 188 189 190 191 192 193 194 195