Book Title: Gandhar Sarddhashatakam
Author(s): Jinduttsuri
Publisher: Jinduttsuri Gyanbhandar
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
%AC-C3CRECORDCRECOR
&ा कृत्वा-किं रूपेण कुलेन शीलादिना वा ? न तु सर्वैः प्रकारैः परं कविभिः काव्येनैव साम्यं युज्यते, अत उच्यते-सर्वकाव्येI नसर्व-निखिलं प्राकृतं संस्कृतं समसंस्कृतं मागधभाषया पिशाचभाषया सूरसेनीभाषया[५] नानाचक्रवन्ध-शक्तिबन्ध-शूल| बन्ध-शरबन्ध-मुशलबन्ध-हल-वज्र-खड्ग-धनु-बन्ध-गोमूत्रिकाबन्धादिचित्रवन्धरूपं, तदपि स्रग्धराशार्दूल-मन्दाक्रान्ताशिखरिणी-मालिनी-प्रभृतिनानाछन्दोभेदैः, तत्रापि-उत्प्रेक्षाऽलङ्कारेण, अर्थान्तरन्यासालङ्कारेण, रूपकालङ्कारेण व्यतिरेकालङ्कारेण वक्रोक्त्यलकारेण किं बहूक्तेनान्यैरपि-उपमा-ऽनुप्रास-संशय-दृष्टान्त-यथासंख्यव्याजोक्ति-विषम-विरोधादिभिरलङ्कारः, ततोऽपि शब्दचित्रार्थचित्र-प्रश्नोत्तर-क्रियागुप्त-सव्यङ्गथ-कान्त्योजः-प्रसन्नता-गम्भीरार्थतादिसमस्तगुणोपेतं य.
काव्यं निपुणकविकर्म तेन सर्वकाव्येन । ईदृशं च काव्यमस्य भगवतोऽद्य यावद् यो यः पश्यति कोविदः स स क्षुत्पीडित इव द्राक्षाक्षीरखण्डशर्करादिमाधुर्ययुक्त खाद्यमोदकादिपक्कान्नमिव स्वमुखान्न मुञ्चति, अतो व्यासवाल्मीकिप्रमुखाणां रामायणभारतादिशास्त्रकर्तृणां कवीनां वालुकाचर्वणमिव निरास्वादं सर्वापशब्दमयमपशब्दप्रायं काव्यं प्रभुसत्कसदलङ्कारादिपूर्वोक्तगुणविशिष्टस्य काव्यपञ्चजनस्य पादेऽपि बद्धं न शोभते । न चैतञ्चन्दनद्रुम इव निष्फलं स्वगुरुसौरमं, किन्तु तस्य समविषमकाव्यविसृत्वरशेमुपीपराभूतवाचस्पतेः सकलकविचक्रचक्रवर्तित्वं सूपपन्नमिति गाथार्थः ।। १४० ।। ___अथोक्तमेवार्थ पुनर्भङ्गयन्तरेणोदीर्य अर्थान्तरन्यासेन समर्थयन्नाह| उवमिजंते संते, संतोसमुर्विति जम्मिनोसम्म।असमाणगुणो जो होइ कहणु सो पावए उवमं ॥१४१ ||
FACANCCARECHECCALCCARECHAR
For Private and Personal Use Only

Page Navigation
1 ... 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195