Book Title: Gandhar Sarddhashatakam
Author(s): Jinduttsuri
Publisher: Jinduttsuri Gyanbhandar

View full book text
Previous | Next

Page 181
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org तह वि न पत्तं पत्तं, जुगवं जध्वयणपंकए वासं । करिअ परुष्परमश्चंतं पणयओ हुंति सुहियाओ॥१३७॥ अन्नोन्नविरहविहुरोहतत्तगत्ताउ ताउ तणुईओ । जायाओ पुन्नवसा, वासपयं पि जो पत्तो ॥ १३८ ॥ तं लहिअं वियसियाजो, ताओ तवयणसररुहगयाओ। तुट्ठाओ पुट्ठाओ, समगं जायाउ जिट्ठाओ ॥ १३९ ॥ व्याख्या - पूर्व हि युगप्रवरा : - युग प्रधानाचार्याः श्रीहरिभद्रसूरिप्रमुखाः, सूरीणां " धीमान् सूरिः कृती कृष्टिः "— इत्यमरसिंह (कां. २ वर्ग ६ श्लो. ५ ) वचनात् धीमतां च श्रीधनपालप्रभृतीनां निकरा: = समूहाः सातिशया: = अतिशयविद्यान्विता अभूवन् अधुनातनकाले च ते सर्वे स्वर्गं गताः ततस्तेषु त्रिदिवपदवीं प्राप्तेषु सत्सु व्याकरणान्वीक्षिक्य-लङ्कारच्छन्दो-ज्योतिष्क- चूडामण्य-ध्यात्मागमादिविद्याङ्गना भुवनं भ्रान्त्वा भ्रान्त्वा श्रान्ताः किमिति । इति चेत् निराश्रयाः | सत्यः । ननु कथं तासां निराधारत्वं यतोऽस्यां बहुरत्नायां वसुन्धरायां सन्त्येव वैयाकरण - तार्किक - सैद्धान्तिका -लङ्कारिका - छान्दस-ज्योतिषिक- नैमित्तिकाश्च बहवस्ततो वैयाकरणाद्यमेव स्वं स्वमाश्रयन्तु ताः किमिति महासत्यः पृथ्वीमण्डलं भ्रमन्त्य आत्मानमायासयन्ति ? सत्यं, सन्ति परमन्धयष्टिकल्पास्ते, तथा चोक्तं कर्पूरपण्डितपृष्टया शारदादेवतयैव, तथाहि कन्ये ! काsसि ?, न वेत्सि मामपि कवे ! कर्पूर ! किं १, भारती, सत्यं किं विधुराऽसि १, वत्स ! मुषिता, केनाम्ब १, दुर्वेधसा १२ For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir

Loading...

Page Navigation
1 ... 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195