Book Title: Gandhar Sarddhashatakam
Author(s): Jinduttsuri
Publisher: Jinduttsuri Gyanbhandar
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandie
साई
गणधर-पटकथं 'तविवरीएण 'त्ति तस्माद्भगवतो विरुद्धचरितस्तेन तद्विपरीतेन उपमा साधारण्य तुल्यतां लभेत प्राप्नुयात् यायादि
त्यर्थः । केन ? इत्याह-शम्भुना श्रीकण्ठेन ? न कथश्चिदित्यर्थः । तथाहि-असौ कपद धारयति, जडबन्धं विधत्ते, दोषा- जिनवल्लभशतकम् ।
करं चक्रं शिररि चटापयति, सत्वान् संहरति, गौर्याः स्वकीयमङ्गं समर्पयति, इति विरुद्धचेष्टितत्वं शम्भोः । अथ च-कप- | सूरीणां दोऽस्य जटाजूटस्तं धरति, जटानां लम्बमानानामुपरि कृत्वा बन्धं कुरुते, दोषाकर-चन्द्रमसं चक्र-कलामात्रं शिरसि धार- सप्रपंचयति, प्रलयकाले च सत्वान् संहरतीति पूर्वक एवार्थः, गौर्याश्च-पार्वत्या निजाङ्गं समर्पयति । अत्यन्तरागी बसौ, ततस्तेन स्तुतिगर्मगौर्या सार्द्ध निमेपार्द्धमप्यवियोगमीप्सुना पार्वती वामाङ्गे धारिता तेनासौ लोके ' अर्द्धनारीश्वरः' इति प्रसिद्धः, उक्तश्च चरित्रादि ।। तथाभूतमालोक्य केनचित्
"एको रागिषु राजते प्रियतमा-देहार्बुहारी हरो, नीरागेषु जिनो विमुक्तललनासङ्गो न यस्मात्परः ।
दुर्वारस्मरधस्मरोरगविषव्यासङ्गमुग्धो जनः, शेषः कामविडम्बितो न विषयान् भोक्तुं विमोक्तुं क्षमः ॥१॥" इति व्यतिरेक इति गाथार्थः ।। १३४ ॥ १३५ ।।
अथातिशयितगुरुभक्तितरलितचेताः समस्तविद्यानिधानं स्वगुरुमुत्प्रेक्ष्य तनिधानत्वे निमित्तं संभावयन् गाथाचतुटयमाहसाइसएसुसग्गं-गएसु जुगपवरसूरिनिअरेसु।सव्वाओ विजाओ, भुवणं भमिऊण संताओ॥१३६॥12॥६६॥
+4460
For Private and Personal Use Only

Page Navigation
1 ... 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195