Book Title: Gandhar Sarddhashatakam
Author(s): Jinduttsuri
Publisher: Jinduttsuri Gyanbhandar

View full book text
Previous | Next

Page 178
________________ Shri Mahavir Jain Aradhana Kendra गणधर - सार्द्ध शतकम् । ॥ ६५ ॥ www.kobatirth.org दंसिअवयणविसेसो, परमप्पाणं च मुणइ जो सम्मं । पयडविवेओ छच्चरणसम्मओ चउमुहु व्व जए ॥ १३३ ॥ व्याख्या - यश्चतुर्मुख इव = ब्रह्मेव जगति वर्त्तते । किंविशिष्टः १ दर्शितः प्रतिपादितः “ सच्चमघट्टिअमम्मं, सम्मं सहधम्मक स च । हिअमिअम हुरमगवं सवं भासिज मइपुवं ॥ १ ॥ " इत्यादिनोपदेशेन वचनस्य = भाषणस्य विशेषो विशे षणं भेदो- गुणो येन स दर्शितवचनविशेषः । दर्शितः = व्याख्यातः, " लिंगतिअं कालतिअं, वयणतिअं तह परोक्खं पच्चक्खं । वणवण चउके, अज्झत्थं चैव सोलसमं ॥ १॥ इति सिद्धान्तोक्तो वचनस्य विश्लेषो विरोधो येनेति वा । परम् आत्मीयव्यतिरिक्तम् ' अप्पाणं ' चेति प्राकृतत्वादात्मीयं मुणति वेत्ति ' सम्मं ' सम्यक् = निःसन्देहं साधम्मिकवैधम्मिक परिज्ञानेन हि तदनुरूपवात्सल्योपेक्षणोपपत्तिः, अत एव प्रकटः =स्पष्टो विवेकः = कृत्याकृत्यपरिज्ञानं यस्य स तथा । ' छच्चरणसम्मओ ' ति, सामायिक च्छेदोपस्थापनिक - पारिहारिक-सूक्ष्मसंपराय - यथाख्यात - देशविरति-लक्षणं पधिं चरणं चारित्रं पइचरणं तत् सम्मतं यस्य, षट्संख्यानि वा सम्मतानि दानेनासेवनमनोरथेन वेष्टानि यस्य स पचरणसम्मतः, षड्चरणाः = पट्प्रज्ञाविदग्धास्तेषां वा सम्मतः । चतुर्मुखपक्षे च दर्शितवदनविशेषः, चतुर्मुखत्वेनैवावलोकितः शेषलोकेभ्यो वक्त्रविशेषो यस्य स तथा । परमात्मानं प्रकृष्टक्षेत्रज्ञं सम्यक् जानाति परमात्मपदसंस्थितो वर्त्तते ब्रह्मेति लोके प्रख्यातिश्रवणात् । प्रकटाः प्रसिद्धा विवेदाः विशिष्टा ऋग्यजुःसामाथर्वणाख्या वेदा:= छन्दांसि यस्मात्स प्रकटविवेदः । प्रकटः प्रकाशो वेः = प्रस्तावा For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir श्रीजिनवल्लभ सूरीणां सप्रपंच स्तुतिगर्भचरित्रादि ॥ ॥ ६५ ॥

Loading...

Page Navigation
1 ... 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195