Book Title: Gandhar Sarddhashatakam
Author(s): Jinduttsuri
Publisher: Jinduttsuri Gyanbhandar

View full book text
Previous | Next

Page 173
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir DURATARRARO व्याख्या-तथा-विमला: निष्कलङ्का ये गुणाः ज्ञानादिरूपाः शम-दमौ-चित्य-गाम्भीर्य-धैर्य-स्थैर्यादयश्च आत्मधस्ति एव चक्रवाका: कोकास्तेऽपि विघटिता अपि संघटिताः वियुक्ता अपि आत्मनो मिलिताः। तथा 'भमिरेहिति, भ्रमणशीलैः अपरापरदेशविहारिभिः यतिभिरिति गम्यते, प्राप्त आसादितः सुमनसांसुसाधूनां सुमनोभिर्वा संयोगः-संगमः सम्बन्ध इति यावत् सुमनः-संयोगः, नहि प्रपन्ननित्यवासानां स्थानान्तरस्थायिभिः सुसाधुभिः सुगुरुभिर्वा सह मेलापको घटाट्यते ॥१२९॥ व्याख्या-तथा-भव्यजनेन जागरितं मोहनिद्रामुद्राविद्रावणेन, प्रतिबुद्धम् । तथा 'अबग्गियं दुट्ठसावयगणेणं'ति "अ-मा-नो-नाः प्रतिषेधे" इति(व्याकरण)वचनात् न वल्गिन विस्फूर्जितं दुष्टश्रावकगणेन अत्यनीकश्राद्धसङ्घन, यदि वाद्विष्टाः मत्सरिणस्ते च ते शापदाच-आक्रोशदायिनश्च द्विष्टशापदाः, तेषां गणः समूहस्तेन द्विष्टशापदगणेन । तथा जाड्यमपि, पूर्वापेक्षायामपिः समुच्चये, जडत्वं मूर्खत्वं तदपि खण्डितं विध्वस्तम् । स हि भगवान् यस्य शिरसि स्वपद्महस्तं [स्वहस्तपनं] ददाति स जडोऽपि रामदेवगणिरिव वदनकमलावतीर्णभारतीकोऽत्यन्तदुर्बोधसूक्ष्मार्थसारप्रकरणवृत्तिं विरचयति । तथा मण्डितं च-भूषितं च स्वचरणाम्भोजचङ्क्रमणेन महीमण्डलं-पृथ्वीमण्डलं सकलं-सम्पूर्णम् । सूर्यपक्षे च संहृतान्धकारेण सदृष्टीनांकाचकामलाद्यनुपहतलोचनानां सम्यक् निश्चितं प्रकटो निर्वृतिपन्था, निवृत्तिः सुखं तद्धेतुः पन्थाः कीटककण्टकाद्यनाकीर्णमार्ग इत्यर्थः, भूतासंपन्नः । विस्तृत विकशितम् अमलपत्रं निर्मलदलं कमलं पद्मम् । बहुकुमुदकौशिका:-प्रभृतकुत्सिततोषोलूकाः (१) खुसिया-गुहान्तः प्रविष्टाः। तेजस्विनामपि-सप्तार्चि-र्माणिक्य-चन्द्र-ग्रह-नक्षत्र-तारक-दीपादीनां तेजः कान्तिः अपगतंबविलीनम् । विलय-क्षयं गता दोषारात्रिः । तथा विमलगुणा: विशुद्धपीतत्वादिवर्णा ये चक्र For Private and Personal Use Only

Loading...

Page Navigation
1 ... 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195