Book Title: Gandhar Sarddhashatakam
Author(s): Jinduttsuri
Publisher: Jinduttsuri Gyanbhandar

View full book text
Previous | Next

Page 172
________________ Shri Mahavir Jain Aradhana Kendra www.kobairth.org Acharya Shri K assagarsur Gyarmander गणधरसार्द्धशतकम् । ॥६२॥ स्तुतिगर्भ *ॐॐॐ व्याख्या-विस्तृतं विस्तारं प्राप्त, किं तत् ? कमलं, कं-मनोविज्ञानं मिथ्यात्व-सम्यक्त्व-कुगुरु-सुगुर्वादिहेयोपादेयविवेक इत्यर्थः, अलम्-अतिशयेन, कीदृशम् ? अमलानि-निर्दषणानि पात्राणि-आधाररूपाणि यस्मादिति ज्ञानविशेषण, नहि जिनवल्लमज्ञानाधारमन्तरेणात्मनः पात्रता बोभवीति । बहूनि-प्रभूतानि च तानि चैत्यवास-रात्रिस्नात्र-रात्रिबलि-रात्रिप्रतिष्ठादीनि सूरीणां बौद्ध-साङ्खथ-नैयायिक-वैशेषिक-मीमांसकदर्शनाख्यानि कुमतानि च विचाराक्षमकदभिनिवेशाः, यदि वा कुत्सितं मतं येषां || सप्रपंचते कुमताः पुरुषाः, बहवश्च ते कुमताश्च बहुकुमताः, एव कौशिका:-धूकाः बहुकुमतकौशिकाः, ते, किमित्याह-'खुसिअ 'त्ति, दर्शनपथातिक्रमेण क्वचिन् नः] संचार-प्रदेशवर्तिशून्यदेवकुलगृहादेरन्तर्निलीय स्थिताः । तथा तेजस्विनामपि-प्र चरित्रादि। भावतामपि तेजःप्रभामाहात्म्यम् अपगतं नष्टम् । तथा विलयं प्रलयं गताः प्राप्ताः दोषाः रागद्वेषादयः, तेषां भस्मच्छबानिरूपतया सत्तामात्रेणावस्थितेः ॥ १२८ ॥ विमलगुण-चक्कवाया, वि सव्वहा विहडिआ वि संघडिआ। भमिरेहिं भमरेहिं पि, पाविओ सुमणसंजोगो ॥ १२९ ॥ भव्वजणेण जग्गिअ,-मवग्गिअं दुट्ठसावयगणेण । जड्डमवि खंडिअं मंडिअं च महिमंडलं सयलं ॥ १३० ।। ॥ ६२॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195