Book Title: Gandhar Sarddhashatakam
Author(s): Jinduttsuri
Publisher: Jinduttsuri Gyanbhandar

View full book text
Previous | Next

Page 171
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir %A%ARANAWARA व्यज्यते, अयं च भगवान्न तादृशः। किं तर्हि ? द्विषन्मानमर्दन-महेश्वरसुरेश्वरादिदेवताऽखण्डितशासन-श्रीमहामोहराजसम्बन्धिषोडशकषाय-नवनोकषाय-दर्शनत्रिका-टप्रमादादिमाद्यद्विसंकटकष्टकोटीसंटङ्ककारिदुर्वार-सुभटकोटीविक्षिप्तविश्वमण्डलाखण्डन-दुललितोद्दण्डभुजादण्डाकलितललितज्ञानदर्शनचारित्ररत्नसारभाण्डागारमहीमण्डलमण्डनविहारः खल्वसौ संयमश्रीवक्षःस्थलनिस्तुलविलुलन्मुक्ताहारः । अथ च जलधिः 'डलयो' रेकत्वाजलानां वृद्धिं विधत्ते, त्रिदशः सुरैः परै उत्कृष्टैरिन्द्रादिभिर्मथ्यमानो-विलोड्यमानः श्रियं लक्ष्मी दामोदरवल्लभां मुञ्चतीति विरोधश्लेषोक्तिरिति गाथार्थः ॥ १२६ ॥ एवं समुद्रेणाऽसाम्येऽपि यस्य सूर्येण साम्यं विद्यते इति तेन साम्यं गाथाचतुष्टयेनाहसूरेण व जेण समुग्गएण संहरिअमोह-तिमिरेण। सद्दिट्ठीणं सम्म, पयडो निव्वुइपहो हूओ ॥१२७॥ ____ व्याख्या-येन समुद्गतेन=उदयं प्राप्तेन सूर्येणेव-रविणेव, कीदृशेन ? संहृतमोहतिमिरेण=विदलिताऽज्ञानान्धकारेणेति करणे तृतीया । यदि वा सप्तम्यर्थे तृतीया प्राकृतत्वात्ततो यस्मिन्नम्युदिते, किं जगतः कल्याणमभूत ?, तत्र चाह-सदृष्टीनां सम्यग्दृष्टीनाम्-अर्हत्साधुजिनप्रणीतधम्मैकशरणानां सम्यग् निर्विकल्पः प्रकटः स्फुटो निर्वृतिपथो मोक्षमार्गो भृता-संपन्नः ॥ १२७ ।। तथा वित्थरिअममलपत्तं, कमलं बहुकुमय-कोसिआ खुसिआ । तेयस्सीण वि तेओ,-ऽवगओ विलयं गया दोसा ॥ १२८ ॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195