Book Title: Gandhar Sarddhashatakam
Author(s): Jinduttsuri
Publisher: Jinduttsuri Gyanbhandar
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
उदयः =ऐश्वर्याद्यभ्युदयः कल्याणं यस्मात्स तथा विशुद्धलब्धोदयः । यदि वा विशुद्धाः = निष्कलङ्कास्तेषु मध्ये लब्ध उदयः= औन्नत्यं मूर्द्धाभिषिक्तत्वं येन स । तथा 'सुगुरुच्छाइयदोसायरप्पहो ' त्ति, 'छाइय' पदानन्तरं ' सुगुरुपद ' प्राप्तौ यदेतस्य पूर्वनिपातः [तत्] प्राकृतत्वात् ततश्च छादिता लुप्ता सुष्ठु गुर्वी महती दोषाकराणां चैत्यवासि-द्विजातीनामन्येषां च शुद्ध मार्गप्रत्यनीकानां प्रभा = माहात्म्यं येन स छादितसुगुरुदोषाकरप्रभः । तथा प्रहतसन्ताप इति प्रहतो - विश्वस्तः सन्तापः = आन्तरश्चित्तखेदो भव्यानां येन स प्रहतसन्तापः तथा ।। १२४ ॥ सर्वत्रापि विस्तृत्य वृष्ट इति, सर्वत्रापि=नरवरजाङ्गल-कूप- मरुकोट्ट - नागपुर - चित्रकूट - धारा - प्रमुखस्थानेषु विस्तृत्य = देशान्तरमभिव्याप्य विहृत्येत्यर्थः, वृष्ट इति, यथा ' कच्चो लैर्वर्षति ' इत्यत्र लक्षणया दानशौण्डत्वं लक्ष्यते, एवं 'वृष्टः' इत्यनेनापि ' वितीर्णसुधासारप्रकारः देशनासंभारः ' इत्यर्थो लभ्यते । तथा कृता = विहिता शस्या = श्लाघनीया साधुसाधर्मिकोपकारिणी देवभवनगुरुभक्तिवात्सल्यविस्तारिणी सिद्धान्तपुस्तकोद्धारकारिणी स्वजनस्वोपभोगादिविधानमनोहारिणी संसारनिस्तारणी दुर्गतिनिवारणी सम्पत्-लक्ष्मीर्येन स कृतशस्यसम्पत् सम्यक् = निर्विकल्पम् । सुमेघपक्षे च कृतो बहुविद्युदुद्योतः पुनः पुनः किञ्चित्प्रकाशो येन स तथा । विशुद्वं=निर्मलं लब्धमुदकं येन स तथा । छादिता=अन्तर्हिता सुगुरोः = शोभनबृहस्पतेर्दोषाकरस्य = चन्द्रमसः प्रभा - तेजो येन स तथा । प्रहतसन्तापः=अपहृतमेदिनीधर्म्मः । सर्वत्र विस्तृत्य वृष्टः । कृतसस्यसम्पत् = विहितधान्यवृद्धिरिति ॥ अथ सर्वसाम्यशब्दश्लेषेण प्रतिषेधयन् व्यतिरेकमाह-' नवि वायहओ 'त्ति, नापि वादहतः, नापि नैव स्वपक्षप्रतिष्ठापनं परपक्षविक्षेपणं वादस्तत्र हतः = पराभूतो निर्जितः स्वप्नेऽपि कदाचिदपि । नापि चल: = अस्थिरः संलीनगात्रत्वाद्भगवतः । न गर्जित: ' अहं
११
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir

Page Navigation
1 ... 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195