Book Title: Gandhar Sarddhashatakam
Author(s): Jinduttsuri
Publisher: Jinduttsuri Gyanbhandar

View full book text
Previous | Next

Page 168
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir त श्री सार्द्ध जिनवल्लभ सूरीणां सप्रपंचस्तुतिगर्मचरित्रादि। गणधर संकटं तस्मिंस्तथा, पतितः मनः। स्वयं निरीहेण निर्भयेन सिद्धान्ततत्त्वानुष्ठानाभिनिविष्टचित्तेनात्यन्तशुद्धचारित्रिणा निष्क लङ्कविधिमार्गः समुद्धृत इति तात्पर्यमिति गाथार्थः ॥ १२३ ॥ शतकम्। ___ इदानीं तमेव पूज्यं जलधरसाम्येन वर्णयन् गाथायुगलमाह 1 कयबहुविजुज्जोओ, विसुद्धलद्धोदओ सुमेहु व । सुगुरुच्छाइयदोसायरप्पहो पहयसंतावो ॥ १२४॥ ॥६०॥ है सवत्थ वि वित्थरिउं, वुट्ठो कयसस्ससंपओ सम्मं । नवि वायहओ न चलो, न गजिओ जो जए पयडो॥ व्याख्या-यश्च भगवान् सुमेध इव-सजलजलधर इव पुष्कलावर्त्त इव । निर्जला ईषजलधराश्च नानारूपास्तोयदा भवन्तीति, तदुक्तम् "हहो! चातक ! सावधानमनसा शिक्षा मिमां श्रूयता,-मम्भोदा बहवोऽपि संति भुवने सर्वेऽपि नैकादृशाः। केचिद्वारिभिरार्द्रयन्ति धरणी गर्जन्ति केचिद्वृथा, यं यं पश्यसि तस्य तस्य पुरतो मा चाटुकारं कृथाः ॥१॥" अतो निर्जलाल्पजलजलधरनिरस्तये सुशब्दोपादानम् , अतश्चोभयोरपि शब्दसाधम्र्येण विशेषणान्याह-'कयबहुविज्जुदोओ' त्ति, कृतो विहितो बहुविद्याभिः नानाविध-छन्द-स्तर्क-नाटका-लकार-सिद्धान्त-ज्योतिष-निमित्तशास्त्र विद्याभिरात्मनस्तत्सम्बन्धाजैनमार्गस्य चोद्योतः प्रकाशो येन स तथा । बहुविद्यानां वा, सहृदयहृदयचमत्कारिव्याख्यानेन भवति हि विद्यानां प्रकाशः । तथा 'विसुद्धलद्धोदओ' त्ति, विशुद्धैःनिर्मलात्मभिः साधारणश्राद्धप्रख्यैलब्धा प्राप्तः 445A5% ॥६. For Private and Personal Use Only

Loading...

Page Navigation
1 ... 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195