________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
1 इत्यागमवचनात् , गडरिकाप्रवाहपन्था यः सर्वथा परिहृता इत्यर्थः, अत एव जनयात्रया लोकव्यवहारेण गृहव्यापारचिन्ता
कुटुम्बवार्ता-गृहस्थनिरन्तरसंसर्गादिना मुक्ताम्त्यक्ताः। तथा मदमत्सरमोहतः-मदः अहङ्कारः, मत्सर:=परगुणासहनं, मोहः स्वजनादिस्नेहबन्धस्तेभ्यो मदमत्सरमोहतः चुकाः भ्रष्टास्तद्रहिता इति गाथार्थः ॥ ११८ ॥
तथासुद्धं सिद्धंतकहं, कहंति बीहंति नो परेहितो। वयणं वयंति जत्तो, निव्वुइवयणं धुवं होइ ॥११९॥
व्याख्या-ये च शुद्धां निर्दषणाम्-उत्सूत्रविवर्जितां, सिद्धान्तकथां-धर्मदेशनां कथयन्ति प्रतिपादयन्ति । तां च भाषमाणा न परेभ्यः इतरेभ्यो बिभ्यति-त्रस्यन्ति कालिकाचार्यवत् स्फुटं प्रकटं दिशन्तीत्यर्थः, किंबहुना ये महात्मानो वचनमपि-पदमपि उपशमविवेकादिरूपं तदेव वदन्ति=उच्चारयन्ति यस्मात् निर्वृतिव्रजन मुक्तिगमनं ध्रुव-निश्चितं भवति स्या दिति गाथार्थः ॥ ११९ ॥
अन्यच्च येन तेषां मुग्धश्राद्धानां किमुपदिष्टम् ? तत्राहतविवरीया अन्ने,जइवेसधरा वि इंति नह पुजा। तहसणमवि मिच्छत्तमणुखणंजणइ जीवाणं ॥१२०॥
व्याख्या-भो भो भव्याः! तद्विपरीता:-तेभ्यः सुविहितसाधुम्यो विपरीताः असंविग्नत्वानुपदेशकत्व-सिद्धान्तत| वानभिज्ञत्व-क्षेत्रकालाद्यपेक्षानुष्ठानशून्यत्वोत्सूत्रभाषकत्व-क्रूरत्वा-सहिष्णुत्वा-नार्जवत्व-सतृष्णत्व-निर्दयत्वा-नृतभाषित्व
CARRICA
For Private and Personal Use Only