Book Title: Gandhar Sarddhashatakam
Author(s): Jinduttsuri
Publisher: Jinduttsuri Gyanbhandar
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गणधरसार्द्धशतकम् ।
सूरि:
4%
॥३५॥
%
%A5
दृशः ? ' अवगयसमयपयखेवो' ति, सूचनमात्रत्वात्सूत्रस्यात्र क्षेपशब्देन निक्षेपो गृह्यते, ततः-अवगतो-विज्ञातः समयपदाना-सिद्धान्तशब्दानां क्षेपोनिक्षेपो नामादिविन्यासो येन स अवगतसमयपदक्षेपः, नानाविधविशुद्धसिद्धान्तामृतपानरसिको हि भगवानिति भावः तथा च सिद्धान्ते___“ नाम ठवणा दविए, खित्ते काले भवे य भावे य । एसो खलु ओहिस्सा, निक्खेवो होइ सत्तविहो ॥१॥"
इत्यवधिपदस्य सप्तधा निक्षेपो भणितः । अथवा सह मदेन-दर्पण वर्तन्त इति समदा साहङ्काराः, पदानि= दि अभयदेवशब्दवाक्यानि, तेषां क्षेपःप्रेरणम् उच्चारणमिति यावत् , समदानां दप्पोद्भुरकन्धराणां वादिनां पदक्षेपः पदवाक्योच्चारणं सूरिश्च ॥ समदपदक्षेपः, ततः अपकृतः तच्चाप्रतिपादकत्वलक्षणप्रतिज्ञाहानिप्रतिज्ञान्तरप्रतिज्ञाविरोधाद्यभिधानद्वाविंशतिनिग्रहस्थानप्रोद्भावनेन बाधितो निरुचरीकृतो निषिद्ध इति यावत् समदपदक्षेपो येन स अपकृतसमदपदक्षेपः-निरन्तरविसृत्वरोद्धरतरगीर्वाणवाणीकपाणीप्रहारदारितदप्पिष्ठदुरूढदुर्वादिवृन्द इत्यर्थः । अपगतो दूरीभूतः समयपदानां सिद्धान्तवाक्यानां 'क्षेपो-निन्दा लङ्घनं वा अतिक्रमण यस्मात्स अपगतसमयपदक्षेप इति वा। यदि वा-समयः सिद्धान्तः १ साध्या
१“पदं स्थाने विभक्त्यन्ते, शब्दे वाक्येऽवस्तुनोः ॥२-२४१ ॥ त्राणे पादे पादचिहे व्यवसायापदेशयोः ।" (२-२४२) इति हैमानेकार्थसंग्रहः ॥ २ " ......क्षेपो, गर्ने लखननिन्दयोः ।। २-३०५ ॥ विलम्बे-रण-हेलासु," ( २-३०६) इति हैमानेकार्थसङ्ग्रहः ।
३ " समयः-शपथे भाषा -संपदोः काल-संविदोः ॥३-११०९॥ सिद्धान्ता-चार-सङ्केत-नियमा-बसरेषु च। कियाकारे च निर्देशे.".......॥३-१११०॥" #J इति हैमानेकार्थसङ्ग्रहः ।
॥३५॥
%
%
For Private and Personal Use Only

Page Navigation
1 ... 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195