Book Title: Gandhar Sarddhashatakam
Author(s): Jinduttsuri
Publisher: Jinduttsuri Gyanbhandar
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
सुरतं जनयति = उत्पादयति जिनवरगृहेऽपि = तीर्थकृद्भवनेऽपि । अपिशब्दो गहीं द्योतयति यथा - अत्यन्तगर्हितमेतद् यद् वीतरागमन्दिरेऽपि सुरताज्ञां जनयति । ' सा रजनी 'ति, 'सा' इत्यनेनैव पूर्वोपात्तायां रात्रावुपलब्धायां पुना रजनी ग्रहणं तस्या विशेषतः सदोषत्वख्यापनार्थम्, यमकानुरोधेन वा रजोनिकरस्य = पातकव्रातस्य हेतु: कारणं कथं केन प्रकारेण नीरजसां=अहः कणेनाप्यस्पृष्टमनसां पुंसां मता = अभिमता संगता यात्रास्त्रात्रप्रतिष्ठाबलिनन्दिविधानादौ स्यात् १ न कथञ्चिदित्यर्थः । तथैतावता स्त्रीप्रवेश निषेधोऽपि 'नो जत्थुस्सुत्तजणक्कमोत्थि ' इति पूर्वगाथोद्दिष्टः सोऽपि समर्थितः । आगमोऽप्यत्रात्समवसरणे —
"अजाण साविआण य, अकालचारितदोसभावाओ । ओसरणम्मि न गमणं, दिवसतिजा मे निसि कहं ता १ ॥१॥ इति स्त्रीणां रात्रौ जिनसदनान्तः प्रवेश निषेधकद्वर्त्तते । अत्र च साधुप्रवेशनिषेधस्थापनानन्तरं स्त्रीप्रवेश निषेधव्यव स्थापनं प्राक् स्त्रीप्रवेशस्य सकलानर्थमूलत्वसूचनार्थम् ॥ ११२ ॥
अथ रात्रौ जिनगृहान्तः साधुप्रवेशनिषेधमुद्दिश्याह
"
साहू सयणासणभोयणाइआसायणं च कुणमाणो । देवह-रएण लिप्पइ, देवहरे जमिह निवसंतो । ११३ |
व्याख्या -' साहू सयणासणभोयणाई ' इत्यादि । साधुः =यतिः, शयनं = स्वापम् आसनम् = अवस्थानं, भोजनम् = आहारम् आदिशब्दान्मूत्रपुरीषादिरूपम् आशातनां भगवदवज्ञाजनितज्ञानादिलाभभ्रंशरूपां च शब्दाददेवद्रव्य विहितमठादिसाक्षाद्देवद्रव्योपभोगपरिग्रहः, कुर्वाणः - विदधानः कस्याशातनां कुर्वाणः १ तत्राह - ' देवह 'ति प्राकृतापभ्रंशलक्षणास्त्र षष्ठी
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir

Page Navigation
1 ... 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195