Book Title: Gandhar Sarddhashatakam
Author(s): Jinduttsuri
Publisher: Jinduttsuri Gyanbhandar

View full book text
Previous | Next

Page 160
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गणधरसार्द्धशतकम्।। जिनवल्लम परीणां सप्रपंच * स्तुतिगर्भ चरित्रादि। इअ विहिणा अहिवासेज देवबिंब निसाइ सुद्धमणो । तो उग्गयंमि सूरे, होइ पइट्ठासमारंभो इत्यार्यसमुद्राचार्यप्रतिष्ठाकल्पवचनात् , " नमिविनमिकुलान्वयिभिविद्याधरनाथकालिकाचार्यैः । कासइदाख्ये नगरे, प्रतिष्ठितो जयति जिनवृषभः॥१॥" इति चिरन्तनस्तोत्रपाठाच्च, न तु कदाचिदपि श्रावकेण । एवं नन्दिविधानमपि रात्री महादोषं, तथाहि-दीक्षाद्यर्थ हि नन्दिकरणं, दीक्षा च स्थूलसूक्ष्मप्राणातिपातविरतिलक्षणा, रात्रौ च प्राकाम्यहेतुकप्रज्वालितभूरिप्रदीपतेजस्कायिकजीवानां स्वयं शरीरस्पर्शेन व्यापादनात् कजलध्वजेषु च निरन्तरनिपततां लक्षशः पतङ्गादिजन्तूनां व्यापत्तिनिमितभावात-कीदृशी दीक्षादात्गृहीत्रोः सर्वविरतिः । तथा च 'करेमि भंते ! सामाइयं'-इत्यादिसर्वविरतिसामायिकसूत्रस्यापि तत्क्षणं शिष्येणोच्चार्यमाणस्य वैयर्थ्यप्रसङ्गः, शिष्यस्य प्रथमक्षणादारभ्य प्राणातिपातप्रवृत्तेः, दीक्षादातुश्च दोषसंख्यापि वक्तुं न शक्यते, तच्छि[बी]क्षया तावजन्तुजातव्याघातप्रवृत्तेः । तथा विमलकेवलालोकेन भगवता तावतां शिष्यलक्षाणां मध्यात्कस्यापि न क्षणदायां दीक्षणमदायि?, 'दिवसाईयं तित्थं च' (१) इति भगवद्वचनं, ततो भगवदाचार भगवदाज्ञां च प्रमाणयतां तत्पथवर्तिनामैदंयुगीनानां तद्विनेयानां कथं निशि तत्कत्तुं युज्यते ? इति एवं चोत्सूत्रजनक्रमस्य सर्वकालविषयः प्रतिषेधः यात्रास्त्रात्रादीनां च निशागोचरः प्रतिपादित इति गाथार्थः ॥ १११ ॥ तथाजारत्ती जारथीणमिह रइंजणइ जिणवरगिहेवि।सारयणी रयणियरस्स हेउ कह नीरयाण मया।११२|| व्याख्या-'जा रत्ती जारत्थीण 'मित्यादि । या रात्रिः निशा जारस्त्रीणाम् उपपतियोषिताम् इह-अत्र जगति रति ॥५६॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195