Book Title: Gandhar Sarddhashatakam
Author(s): Jinduttsuri
Publisher: Jinduttsuri Gyanbhandar

View full book text
Previous | Next

Page 158
________________ Shri Mahavir Jain Aradhana Kendra मणधर सार्द्ध शतकम् । ॥ ५५ ॥ www.kobatirth.org नत्थुस्तकमोत्थि पहाणं बली पइट्ठा य । जइ जुवइपवेसो वि अ, न विज्जई विज्जइविमुक्का ॥ ११०॥ व्याख्या– 'नो जत्थुस्सुत्तजण कमोत्थि' इत्यादि । नो-नैव यत्र आयतने उत्सूत्रजनक्रमः - सूत्रात्- आगमात् उत्क्रान्तम् उत्सूत्रं तच्च स्थावरप्रायोग्यकूपखननादि चेलाञ्चलवन्दनादिकं तद्भाषणात् ' मञ्चाः क्रोशन्ती ' तिवत्-जना अपि, उत्सूत्राव ते जनाथ उत्सूत्रजनास्तेषां क्रमः = कल्पोऽधिकार इत्यर्थः उत्सूत्रजनक्रमः अस्ति विद्यते । तथास्नानं स्वात्रं बलिः = सुकुमारिकाद्युपहारः प्रतिष्ठा च प्रतिष्ठापनं, 'चः' समुच्चये, यतियुवतिप्रवेशोऽपि च-यतिः - साधुः, युवतिः - अङ्गना तयोः प्रवेशः जिनभवनद्वारकपाटान्तर्भवनं यतियुवतिप्रवेशः, सोऽपि चे 'ति पूर्वापेक्षया समुच्चयार्थः, न विद्यते । कीदृशो यतिः ? ' विजइविमुको ' वेतीति वित्-ज्ञानी विवेकीत्यर्थः, स चासौ यतिश्व = अनगारच विद्-यतिस्तेन विमुक्तः परिहृतो विद्-यतिविमुक्तः ॥ ११० ॥ इति सामान्येन प्रतिषेधमस्यां गाथायां प्रतिपाद्याधुना सर्वकालविषयं नियमविशेषमाह - जिणजत्ता- पहाणाई, दोसाणं जं खया य कीरंति । दोसोदयाम्मि कह तेसिं संभवो भवहरो हुज्जा ॥ १११ ॥ व्याख्या—' जिणजत्ताण्हाणाई' इत्यादि । जिनानाम् - अर्हतां यात्राः = अष्टाहिकाद्युत्सवाः, तथा स्नानबलिप्रतिष्ठाःपूर्वप्रतिपादिताः, एते यात्रास्त्रानादयो, दोषाणां रागद्वेषमोहमदमात्सर्यादीनां यस्मात्क्षयाय = विध्वंसाय क्रियन्ते विधीयन्ते, ततश्च दोषोदये - रजनीसंभवे कथं केन प्रकारेण ? तेषां दोपक्षयार्थं क्रियमाणानां यात्रास्त्रात्र बलिप्रतिष्ठापनानां संभवः = सद्भावो For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir श्री जिनवल्लभ सूरीणां सप्रपंच स्तुतिगर्भचरित्रादि ॥ ।। ५५ ।।

Loading...

Page Navigation
1 ... 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195