Book Title: Gandhar Sarddhashatakam
Author(s): Jinduttsuri
Publisher: Jinduttsuri Gyanbhandar

View full book text
Previous | Next

Page 157
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org यथा - " वागविरुद्धा नवि गाइजह" इत्यादि । अत एव स्वपरहितम् - आत्मेतरपथ्यं शुभभाववृद्धिहेतुकत्वादित्यर्थः ॥ १०८ ॥ तथा रागोरगोवि नासइ, , सोउं सुगुरूवएसमंतपए। भवमणो-सालूरं, नासइ दोसो वि जत्थाही ॥१०९॥ व्याख्या – ' रागो० ' इत्यादि । अत्र आयतने रागःयाद्यभिष्वङ्गः स एव उरगः = सर्पः भीमत्वदशनशीलत्वादिभिर्हेतुभिः रागोरगः, सोऽपि नश्यति दूरतः पलायते, अपि संभावनायां संभाव्यते एतद् वक्ष्यमाणप्रकारेण किमत्रा संभाव्यमित्यर्थः । किं कृत्वा ? श्रुत्वा = आकर्ण्य, कानि ! सुगुरूपदेश एव = सद्धर्माचार्यस्य हितवचनान्येव मन्त्रपदानि यत्र आयतने “ ॐ नमः श्रीघोणसेहरे २ बरे २ तरे २ वः २ वल २ लां २ २ रीं २ रौं २ र २ स२" इत्यादिमत्राक्षराणि सुगुरूपदेशमन्त्रपदानि । तथा यत्र आयतने भव्यानाम् = आसन्नसिद्धिकानां मनः = चित्तं भव्यमनस्तदेव सालूरो- दर्दुरस्तं नाश्नाति = नाति । द्वेषः = परगुणासहनं सोऽपि अहिरिव अहिः = भुजङ्गः । द्वेषस्यापि अहित्वं निरूपयता द्वयोरपि रागद्वेषयोः ' यत्र रागस्तत्र द्वेषो, यत्र द्वेषस्तत्र रागः' इत्यन्योन्यानुगतत्वं दर्शयति, तदुक्तम् " रागविसयादभिन्नो, दोसो त विसयगोयराणचे [ ने ] । रागो तम्हा दुन्निवि, अनोन्नगया इमे लोए ॥ १ ॥ " अयमपि सुगुरूपदेश मन्त्रपदप्रभावः, पठ्यते च लोकेऽप्ययमर्थः, तथाहि " सालूरो कसिण अंगमस्स जं दलइ मत्थए पायं । तं मन्ने कस्सवि मंतबाइणो फुरइ मापं ॥ १ ॥ " इति गाथार्थः ॥ १०९ ॥ १० For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir

Loading...

Page Navigation
1 ... 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195