Book Title: Gandhar Sarddhashatakam
Author(s): Jinduttsuri
Publisher: Jinduttsuri Gyanbhandar
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गणधर
* प्राप
सार्द्धशतकम् ।
॥५७॥
SCREADACOCOCAL
तेन देवस्य-अर्हतो रजसा-पापेन लिप्यते देवगृहे यदि निवसन् तिष्ठनित्यक्षरार्थः । चैत्यनिवासनिषेधश्च साधूनां प्राक् प्रतिष्ठित इति ॥ ११३॥
जिनवल्लभतंबोलो तं बोलइ,जिणवसहिठिएण जेण सो खद्धो। खद्धे भवदुक्खजले,तरइ विणा नेय सुगुरुतरिं।११४ सूरीणां ___ व्याख्या-तं बोलो तंबोलइ' इत्यादि । ताम्बूलं नागवल्लीदलपूगीफलचूर्णयोगः तं ब्रोडयति, क ? भवदुःखजले=
सप्रपंचसंसृतिकृच्छ्रसलिले, कीदृशे ? खट्टे-प्रचुरे, येन किम् ? इत्याह-तत्ताम्बूलं खद्धं-भक्षितम् । कीदृशेन सता ? जिनवसतिस्थि- स्तुतिगर्भतेन-तीर्थकद्भवनान्तर्भूतेन । नन्वसौ जिनभवनताम्बूलभक्षणोद्भूताशातनापातकात् कथश्चित्तरति भवसागरम् ? न इत्याह-नैव चरित्रादि। तरति=नोपप्लवते, कथम् ? विना, काम् ? सुगुरुतरी सद्धर्माचार्यनावमिति गाथाष्टकसंक्षेपार्थः ॥ १०७=११४ ॥
एवं तावजिनभवनरूपमायतनं दर्शयित्वा, येन ज्ञानादित्रयपवित्रगात्रसत्पात्रसाधुरूपमपि तेषां मुग्धश्रद्धालुश्राद्धानां | दर्शितमित्यधुनाऽऽह| तेसिं सुविहिअजइणो य दंसिआजे उ हुंति आययणं। सुगुरुजणपारतंतेण पाविआ जेहिं नाणसिरी।११५ ।। ____ व्याख्या-तेषां सरलश्रावकाणां न केवलं जिनभवनमायातनं दर्शितं किन्तु सुविहितं शोभनं विहितम् अनुष्ठानं येषां ते सुविहिताः, सुविहिताश्च ते यतयश्च सुविहितयतयस्ते च दर्शिताः, ये, कि ?मित्याह-भवन्ति, आयतनं ज्ञानादिलाभस्थानं तु शब्दाश्चार्थे भिन्नक्रमश्च ततो यैश्च साधुभिः प्राप्ता आसादिता, काऽसौ ? ज्ञानश्रीः श्रुतज्ञानलक्ष्मीः । किं पार्श्वस्थादि- ॥ ५७॥
CAMERAMA
For Private and Personal Use Only

Page Navigation
1 ... 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195