________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गणधर
* प्राप
सार्द्धशतकम् ।
॥५७॥
SCREADACOCOCAL
तेन देवस्य-अर्हतो रजसा-पापेन लिप्यते देवगृहे यदि निवसन् तिष्ठनित्यक्षरार्थः । चैत्यनिवासनिषेधश्च साधूनां प्राक् प्रतिष्ठित इति ॥ ११३॥
जिनवल्लभतंबोलो तं बोलइ,जिणवसहिठिएण जेण सो खद्धो। खद्धे भवदुक्खजले,तरइ विणा नेय सुगुरुतरिं।११४ सूरीणां ___ व्याख्या-तं बोलो तंबोलइ' इत्यादि । ताम्बूलं नागवल्लीदलपूगीफलचूर्णयोगः तं ब्रोडयति, क ? भवदुःखजले=
सप्रपंचसंसृतिकृच्छ्रसलिले, कीदृशे ? खट्टे-प्रचुरे, येन किम् ? इत्याह-तत्ताम्बूलं खद्धं-भक्षितम् । कीदृशेन सता ? जिनवसतिस्थि- स्तुतिगर्भतेन-तीर्थकद्भवनान्तर्भूतेन । नन्वसौ जिनभवनताम्बूलभक्षणोद्भूताशातनापातकात् कथश्चित्तरति भवसागरम् ? न इत्याह-नैव चरित्रादि। तरति=नोपप्लवते, कथम् ? विना, काम् ? सुगुरुतरी सद्धर्माचार्यनावमिति गाथाष्टकसंक्षेपार्थः ॥ १०७=११४ ॥
एवं तावजिनभवनरूपमायतनं दर्शयित्वा, येन ज्ञानादित्रयपवित्रगात्रसत्पात्रसाधुरूपमपि तेषां मुग्धश्रद्धालुश्राद्धानां | दर्शितमित्यधुनाऽऽह| तेसिं सुविहिअजइणो य दंसिआजे उ हुंति आययणं। सुगुरुजणपारतंतेण पाविआ जेहिं नाणसिरी।११५ ।। ____ व्याख्या-तेषां सरलश्रावकाणां न केवलं जिनभवनमायातनं दर्शितं किन्तु सुविहितं शोभनं विहितम् अनुष्ठानं येषां ते सुविहिताः, सुविहिताश्च ते यतयश्च सुविहितयतयस्ते च दर्शिताः, ये, कि ?मित्याह-भवन्ति, आयतनं ज्ञानादिलाभस्थानं तु शब्दाश्चार्थे भिन्नक्रमश्च ततो यैश्च साधुभिः प्राप्ता आसादिता, काऽसौ ? ज्ञानश्रीः श्रुतज्ञानलक्ष्मीः । किं पार्श्वस्थादि- ॥ ५७॥
CAMERAMA
For Private and Personal Use Only