________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गणधरसार्द्धशतकम् ।
सूरि:
4%
॥३५॥
%
%A5
दृशः ? ' अवगयसमयपयखेवो' ति, सूचनमात्रत्वात्सूत्रस्यात्र क्षेपशब्देन निक्षेपो गृह्यते, ततः-अवगतो-विज्ञातः समयपदाना-सिद्धान्तशब्दानां क्षेपोनिक्षेपो नामादिविन्यासो येन स अवगतसमयपदक्षेपः, नानाविधविशुद्धसिद्धान्तामृतपानरसिको हि भगवानिति भावः तथा च सिद्धान्ते___“ नाम ठवणा दविए, खित्ते काले भवे य भावे य । एसो खलु ओहिस्सा, निक्खेवो होइ सत्तविहो ॥१॥"
इत्यवधिपदस्य सप्तधा निक्षेपो भणितः । अथवा सह मदेन-दर्पण वर्तन्त इति समदा साहङ्काराः, पदानि= दि अभयदेवशब्दवाक्यानि, तेषां क्षेपःप्रेरणम् उच्चारणमिति यावत् , समदानां दप्पोद्भुरकन्धराणां वादिनां पदक्षेपः पदवाक्योच्चारणं सूरिश्च ॥ समदपदक्षेपः, ततः अपकृतः तच्चाप्रतिपादकत्वलक्षणप्रतिज्ञाहानिप्रतिज्ञान्तरप्रतिज्ञाविरोधाद्यभिधानद्वाविंशतिनिग्रहस्थानप्रोद्भावनेन बाधितो निरुचरीकृतो निषिद्ध इति यावत् समदपदक्षेपो येन स अपकृतसमदपदक्षेपः-निरन्तरविसृत्वरोद्धरतरगीर्वाणवाणीकपाणीप्रहारदारितदप्पिष्ठदुरूढदुर्वादिवृन्द इत्यर्थः । अपगतो दूरीभूतः समयपदानां सिद्धान्तवाक्यानां 'क्षेपो-निन्दा लङ्घनं वा अतिक्रमण यस्मात्स अपगतसमयपदक्षेप इति वा। यदि वा-समयः सिद्धान्तः १ साध्या
१“पदं स्थाने विभक्त्यन्ते, शब्दे वाक्येऽवस्तुनोः ॥२-२४१ ॥ त्राणे पादे पादचिहे व्यवसायापदेशयोः ।" (२-२४२) इति हैमानेकार्थसंग्रहः ॥ २ " ......क्षेपो, गर्ने लखननिन्दयोः ।। २-३०५ ॥ विलम्बे-रण-हेलासु," ( २-३०६) इति हैमानेकार्थसङ्ग्रहः ।
३ " समयः-शपथे भाषा -संपदोः काल-संविदोः ॥३-११०९॥ सिद्धान्ता-चार-सङ्केत-नियमा-बसरेषु च। कियाकारे च निर्देशे.".......॥३-१११०॥" #J इति हैमानेकार्थसङ्ग्रहः ।
॥३५॥
%
%
For Private and Personal Use Only