Book Title: Gandhar Sarddhashatakam
Author(s): Jinduttsuri
Publisher: Jinduttsuri Gyanbhandar
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आसन्नसिद्धिआ भवसत्थिआ सिवपहम्मि संठविआ।निवुइमुर्विति जहते,पडंति नोभीमभवरन्ने॥१०॥ मुद्धाऽणाययणगया, चुक्का मग्गाउ जायसंदेहा। बहुजणपुट्ठिविलग्गा, दुहिणो हुआ समाहूआ ॥१०५॥ ___व्याख्या-येन पार्श्वस्थादिस्तेनसेनापि-पार्श्वस्थादयश्च ते स्तेनाच-चौराश्च तेषां सेनाऽपि सैन्यमपि, न केवलं स्ते-17 नानां त्रयं चतुष्टयं पञ्चकं वेत्यपिशब्दार्थः, 'हकिया सम्म' ति सावष्टम्भं जल्पिता यथा-'भो भो पापाः! किमेवमैहलोकिकमक्तपानकवस्त्रपात्रमात्रादिलिप्सया मुग्धजनानेतान् विप्रतार्य कदध्वे पातयध्वे ? तस्मान्मुञ्चतामृन् , नो चेत् पश्यत यत्करिष्यामि' इति । किं कृत्वा ? तबाह इति–पूर्वोक्तं मुणित्वा स्वचेतसि पर्यालोच्य । ततोऽपि किं कृत्वा ? तत्रा-17 प्याह-वीरवृत्ति प्रतिपद्य, वीरा: प्रचण्डपराक्रमाः साहसकरसिकास्तेषां वृत्तिः व्यापारश्चेष्टेत्यर्थः, तामङ्गीकृत्य । 'वीरो हि कांश्चनाशरणान् शिष्टजनान् कैश्चिनिष्कपैः स्तेनशत्रुभिः पराभूतानभिवीक्ष्य करुणाईचेतास्तैः सह युद्धायोपक्रममाणस्तावनिविडं सन्नाहं विधत्ते, परप्रेरितशरधोरिणीविक्षेपणक्षमं फलकं च हस्ते धारयति, यमजिह्वाकरालं करवालं च दक्षिणकरे करोति, 12 समौर्वीकाण्डं चण्डगाण्डीवं च कलयति, दिक्चक्रप्रतिफलितशब्दां हक्कां ददाति, शस्त्रैः प्रहरति परान् विक्षिपति इत्यादिचेष्टां करोति । तदनेन वीरवृत्तिं प्रतिपद्य कथं सन्नद्धं ? किं फलकीकृतं ? किं मण्डलाग्रीकृतं ? किं च कोदण्डीकृतम् ? इति तस्य वीरवृत्तिमेवाह-सुगुरुसन्नाहं कृत्वा, सुगुरुरेव शोभनधर्माचार्य एव सन्नाहा कङ्कटं तं विधाय, क्षमैव-क्रोधजय एव फलकं, तं धृत्वा, कीदृशम् ? अक्षत परिपूर्णम् । तथा कृता=विहिता दुरुक्तान्येवरे वकचेष्टित ! कपटचेष्टिता सुविहितनामधारक! पश्चे
SACRORECACAUSERSA
For Private and Personal Use Only

Page Navigation
1 ... 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195