Book Title: Gandhar Sarddhashatakam
Author(s): Jinduttsuri
Publisher: Jinduttsuri Gyanbhandar
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
S
दंसिअमाययणं तेसिं जत्थ विहिणा समं हवइ मेलो। गुरुपारतंतओ समयसुत्तओजस्स निप्फत्ती।१०६।।। ___ व्याख्या-दर्शितम् अवलोकयाञ्चक्रे तेषाम् , किम् ? आयतनं येनेति योगः। अथ किमिदमायतनं ? किं चाऽनायतनम् ? इत्युभयोरपि स्वरूपजिज्ञासायां प्रथमं तावदनायतनस्वरूपमुच्यते,-तथाहि-अनायतनम्-अस्थानं गुणानामिति सामर्थ्या. द्गम्यम् , अथवा ज्ञानाद्यायहानिजननादनायतनम् , यदुक्तमोघनियुक्त्यागमे
"सावजमणाययणं, असोहिठाणं कुसीलसंसग्गी । एगट्ठा हुति पया, एए विवरीय आययणे ॥१॥" तथा" नाणस्स दसणस्स य, चरणस्स य जत्थ होइ वाघाओ । वजिजऽवजभीरू, अणाययणवजओ खिप्पं ॥२॥"
अनायतनायतनविचारोऽनेनैव श्रीप्रकरणकारेण भगवता कुलकेऽभ्यधायि, यथा“सम्मत्तमिह निरुत्तं, मूलं सुविसुद्धधम्मगुरुतरुणो । सिवसुहफलस्स तम्हा, तदस्थिणा तत्थ जइयत्वं ॥१॥ तमणाययणच्चारण होइ आययणसेवणेणं तु | तमणाययणं पुण दवभावमेएहिं भणियं तु
॥२॥ दब्वे रुद्दहराई, वेसित्थि दुगुछिए कुतित्थी य । भावम्मि अणाययण, लोइअमिह भन्नए समए
लोउत्तरिअं पुण जिणहरं फुडं दव्वओ अणाययणं । जत्थुस्सुत्तपवित्ती, कीरइ अणुसोयगामीहिं ॥४॥ १ देवचन्दनकुलके, आयतनाऽनायतनविचारकुलके च, इति ।
AGAROSAROKAR
For Private and Personal Use Only

Page Navigation
1 ... 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195