Book Title: Gandhar Sarddhashatakam
Author(s): Jinduttsuri
Publisher: Jinduttsuri Gyanbhandar

View full book text
Previous | Next

Page 138
________________ Shri Mahavir Jain Aradhana Kendra गणधर सार्द्ध शतकम् । ।। ४५ ।। www.kobatirth.org शुद्धवन्दकदानं, साधुसम्भवे प्रतिदिनं साधुसमीपमागत्य देववन्दनक-वन्दनक-सामायिक प्रतिक्रमण - प्रत्याख्यानपौषधादिविशेषधर्मकृत्याराधनं, सुविहितगीतार्थसंविप्रसाध्यन्ति के उपदेशमाला - देववन्दन-वन्दनक- प्रत्याख्यान -प्रतिक्र - सूत्रार्थरूपचूर्ण्यादिशास्त्रश्रवणं, सुविहितसुसाधुवचनासेवनं, कदध्वप्रतिबद्धलोकमोचनं, कुसिद्धान्तश्रुतिपरिवर्जनं, गड्डरिकाप्रवाहत्यागः, शोभनस्थाननिवसनं, गुरुपारतन्त्र्यात् पठन-स्वपन-ध्यान-विहार-स्वाध्याय - तपः कर्म-भोजन-गमनागमनादौ प्रवर्त्तनम् ॥ तथा यत्र च हरिहरादीनां पूजा तद्गुणग्रहणं, धर्मबुद्ध्या तद्भवनेषु गमनं १, कार्यारम्भे विनायकादीनां नामग्रहणं २, विवाहे विनायकस्थापनं शशिरोहिणीगीतं च ३, पुत्रजन्मादौ षष्ठीपूजनं ४, विवाहादौ मातृणां स्थापनं ५, शुक्ल द्वितीयायां चन्द्रं प्रति दशिकादानं ६, चण्डिकादीनामुपयाचितकरणं ७, तोतलाग्रहादिपूजनं ८, आदित्यचन्द्रग्रहणे विशेषतः स्नानं दानं प्रतिमादेरपि पूजनं ९, होलिकायाः प्रदक्षिणादानं १०, पितॄणां पिण्डप्रदानं ११, शनैश्वरे विशेषतस्तिलतैलादिदानं १२, शुक्लसप्तम्यां वैद्यनाथादेः पूजनमुपवासादिकरणं १३, पुत्रादिजन्मनि मातृशरावाणां रोपणं १४, आदित्यचन्द्रवारयोरेकाशनादितपश्चरणं १५, मिध्यादृष्टिगोत्र देवताभ्यर्चनं १६, रेवन्तपथि - देवतयोः पूजनं १७, क्षेत्रेऽस्याकिरणं १८, बुधाष्टम्यां पूजा १९, अग्निकारिकाकारणं २०, स्वर्णरूप्यरङ्गितवस्त्रचूटक परिधानदिने सोविणि-रूपिणि-रङ्गणि- विशेषपूजालाहणादिदानं २१, गोपुच्छादौ हस्तोत्सेधः २२, पितॄणां सपत्नीनां च मूर्त्तिविधापनं २३, उत्तरायणकरण २४, भूतशरावदानं २५, परतीर्थे यात्रोपयाचितकादिकरणं २६, प्रपादाने २७, जलाञ्जली तिलदर्भदानं २८, मृतकार्थ जलघट१ खेत्ते सीयाइअचणं इति विधिमार्गप्रपा पृ. ३ For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir श्री जिनवल्लभ सूरीणां प्रपंच स्तुतिगर्भचरित्रादि ॥ ।। ४५ ।।

Loading...

Page Navigation
1 ... 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195