Book Title: Gandhar Sarddhashatakam
Author(s): Jinduttsuri
Publisher: Jinduttsuri Gyanbhandar
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
" गडरि - पभावपडिएहिं कुगुरुनडिएहिं पारद्धो
विहिविसयपारतंतेहिं-बजिओ जोइओऽविवेएणं । निव्बुहपहपडिकूलो, बहुजणगणसेविओ सुकरो
॥ १ ॥
For Private and Personal Use Only
॥ २ ॥
11 3 11 "
अवियारिअरमणिओ, गद्दहलिंड व बाहिरे महो । अंतो तुसभुसभरिओ, पुवावरवयण विहडणओ ततश्चात्र मार्गशब्देन शुद्धमार्गः, उन्मार्गशब्देनाशुद्धमार्गे ज्ञेयस्ततो मार्ग श्रोन्मार्गश्वेति द्वन्द्वस्तौ मोहप्राचुर्यान्नैव ज्ञायेते = नैवं बुध्येते । ननु किं सर्वथैव मार्गोन्मार्गयोरविज्ञानं न, इत्याह- 'विरलो जणोत्थि मग्गण्णू' त्ति विरल :- स्वल्पो यस्तथाविधमोहान्धकारप्रसराऽदूषितनैर्मल्याऽरूपित सातिरेक विवेकचूर्णाञ्जितदृष्टिर्जनः सोऽस्ति = विद्यते कीदृश: ? मार्गज्ञः =पूर्वोदितलक्षणशुद्धमार्गवित् । मार्गज्ञता चात्र श्रद्धानक्रिययोरप्युपलक्षणं, तेन यो मार्ग जानाति श्रद्धत्ते सम्यगनुतिष्ठति च स स्तोक इत्यर्थः । यद्येवं तहिं तस्य स्तोकस्यापि मार्गविदो जनस्य सुविहितसाध्वादिलक्षणस्य वचसि भूयांसो जना लगिष्यन्ति ? नेत्याह-' थोवा तदुत्तमग्गे लग्गति तेन = विरला [ल ] मार्गज्ञेन उक्तः = अभिहितो योऽसौ मार्गस्तदुक्तमार्गस्तस्मिन् तदुक्तमार्गे स्तोका लगति - सजन्ति । भूयस्तरास्तत्र किमिति न लगन्ति ? इत्याह-न विश्वसन्ति न विश्रम्भं यान्ति घनाः भूयिष्ठा गुरुकर्मतया अद्यापि गडरिकाप्रवाहनिमनास्ते-' अहो ! ठका एते मस्तके वासक्षेपेण सकलमपि लोकं ठकयन्ति तस्मान्नैतत्सामीप्येनापि संचरणीयमिति, प्रलपन्तस्तेभ्यो दूरतरं पलायन्त इत्यर्थः । अपरपक्षे च घोरान्धकारावृतत्वेन नैव ज्ञायते मार्ग उन्मार्गों वा । अत्र पक्षे 'एव' शब्दो बहुजनापेक्षया अवधारणार्थः । विरलश्च कश्चिद्गोपालौष्ट्रिका दिर्जनोऽस्ति मार्गज्ञः,
• एवौपम्ये परिभवे, ईषदर्थेऽवधारणे इति हेमा नेकार्थ० अव्ययाधिकारे १८१६ । २ अरूषिता = रजःकरणरहिता ।
Acharya Shri Kailassagarsuri Gyanmandir

Page Navigation
1 ... 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195