Book Title: Gandhar Sarddhashatakam
Author(s): Jinduttsuri
Publisher: Jinduttsuri Gyanbhandar
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
आत्मसात्कृता भवन्ति तदाऽस्माकं सुखेन भक्तपानकवस्त्रादिना निर्वाहः स्यात् अविच्छिन्नप्रवाह इति भावः । द्वितीयपक्षे चान्ये केचन शिवार्थिनः = " शिवं तु मोक्षे क्षेमे सुखे जले " इति ( हैमानेकार्थ० ५४२ ) वचनात् क्षेमसुखजलार्थिनः सार्था:= वणिग्जनाः कैश्चिन्निर्दयैरन्नार्थिभिः = स्वोदरभरणमात्राभिलाषुकैः सम्यक् = निश्चितं शिवपथं क्षेमकारि-निरुपद्रवमार्गम् अपेक्षमाणैः=अपश्यद्भिः=अन्धप्रायैः, चालिता अपि = प्रवर्त्तिता अपि पतिताः = परिभ्रान्ताः क्व ? भवारण्ये, “ भवः सत्ता -ऽऽप्तिजन्मसु। रुद्रे श्रेयसि संसारे " इति ( है मानेकार्थ० ५३८ ) पाठात् भवः = श्रेयस्ततोऽकारप्रश्लेषाद् अभवम् = अश्रेयस्करं चौरचरायुपद्रवबहुलं, निर्जलं तच्च तदरण्यं च=अटवी चाभवारण्यं तस्मिन्नभवारण्ये इत्यर्थः ॥ ९४ ॥ ' परमत्थसत्थरहिएसु ' इत्यादि, भव्य सार्थेषु = भव्यानां मुक्तिगामिनां सार्था: - समूहास्तेषु भव्यसार्थेषु । कीदृशेषु सत्सु ? परमार्थो - जिनवचन रहस्यं तदेव शस्त्रं=विपक्षपक्षक्षयकारित्वात्प्रहरणं तेन रहितेषु = विप्रमुक्तेषु । तादृशानामप्यप्रमादिनां कथञ्चिन्मोषणं न संभाव्येत् तत्र आह- सुप्तेषु =शयितेषु सत्सु, कया ? मोहनिद्रया - हेयोपादेयापरिज्ञानप्रमीलया, ततश्च मुष्यमाणेषु = अपह्रियमाणगुणानुराग गुरुपर्युपास्ति सत्पात्रदानादिसारोपस्कारेषु, कैः १ इत्याह-प्रौढपार्श्वस्थचौरैः = वाचालत्व - धृष्टत्व - लकुटच्छुरिकादिग्राहित्वैः प्रौढाः प्रचण्डास्ते च ते पार्श्वस्थाश्च त एव चौरा:=मलिम्लुचास्तैः प्रौढपार्श्वस्थचौरैः । पक्षान्तरे च भव्य सम्र्थेषु = तथाविधविशिष्टसंघातेषु शस्त्ररहितेषु खङ्गशक्ति कुन्ताद्यायुधवर्जितेषु निद्रया घूर्णमानेषु ततो निःशङ्कं प्रौढपार्श्वस्थचौरैः प्रगल्भ प्रत्यासनतस्करैर्मुष्यमाणेषु = लूष्यमाणेषु सत्सु इति गाथाद्वादशकार्थः ॥ ८५ तः ९६ यावत् ।।
अथ तामेवाज्ञामाह
९
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir

Page Navigation
1 ... 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195