________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
आत्मसात्कृता भवन्ति तदाऽस्माकं सुखेन भक्तपानकवस्त्रादिना निर्वाहः स्यात् अविच्छिन्नप्रवाह इति भावः । द्वितीयपक्षे चान्ये केचन शिवार्थिनः = " शिवं तु मोक्षे क्षेमे सुखे जले " इति ( हैमानेकार्थ० ५४२ ) वचनात् क्षेमसुखजलार्थिनः सार्था:= वणिग्जनाः कैश्चिन्निर्दयैरन्नार्थिभिः = स्वोदरभरणमात्राभिलाषुकैः सम्यक् = निश्चितं शिवपथं क्षेमकारि-निरुपद्रवमार्गम् अपेक्षमाणैः=अपश्यद्भिः=अन्धप्रायैः, चालिता अपि = प्रवर्त्तिता अपि पतिताः = परिभ्रान्ताः क्व ? भवारण्ये, “ भवः सत्ता -ऽऽप्तिजन्मसु। रुद्रे श्रेयसि संसारे " इति ( है मानेकार्थ० ५३८ ) पाठात् भवः = श्रेयस्ततोऽकारप्रश्लेषाद् अभवम् = अश्रेयस्करं चौरचरायुपद्रवबहुलं, निर्जलं तच्च तदरण्यं च=अटवी चाभवारण्यं तस्मिन्नभवारण्ये इत्यर्थः ॥ ९४ ॥ ' परमत्थसत्थरहिएसु ' इत्यादि, भव्य सार्थेषु = भव्यानां मुक्तिगामिनां सार्था: - समूहास्तेषु भव्यसार्थेषु । कीदृशेषु सत्सु ? परमार्थो - जिनवचन रहस्यं तदेव शस्त्रं=विपक्षपक्षक्षयकारित्वात्प्रहरणं तेन रहितेषु = विप्रमुक्तेषु । तादृशानामप्यप्रमादिनां कथञ्चिन्मोषणं न संभाव्येत् तत्र आह- सुप्तेषु =शयितेषु सत्सु, कया ? मोहनिद्रया - हेयोपादेयापरिज्ञानप्रमीलया, ततश्च मुष्यमाणेषु = अपह्रियमाणगुणानुराग गुरुपर्युपास्ति सत्पात्रदानादिसारोपस्कारेषु, कैः १ इत्याह-प्रौढपार्श्वस्थचौरैः = वाचालत्व - धृष्टत्व - लकुटच्छुरिकादिग्राहित्वैः प्रौढाः प्रचण्डास्ते च ते पार्श्वस्थाश्च त एव चौरा:=मलिम्लुचास्तैः प्रौढपार्श्वस्थचौरैः । पक्षान्तरे च भव्य सम्र्थेषु = तथाविधविशिष्टसंघातेषु शस्त्ररहितेषु खङ्गशक्ति कुन्ताद्यायुधवर्जितेषु निद्रया घूर्णमानेषु ततो निःशङ्कं प्रौढपार्श्वस्थचौरैः प्रगल्भ प्रत्यासनतस्करैर्मुष्यमाणेषु = लूष्यमाणेषु सत्सु इति गाथाद्वादशकार्थः ॥ ८५ तः ९६ यावत् ।।
अथ तामेवाज्ञामाह
९
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir