Book Title: Gandhar Sarddhashatakam
Author(s): Jinduttsuri
Publisher: Jinduttsuri Gyanbhandar
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
--
गणधर
सार्द्ध
शतकम् ।।
18| सूरीणां
॥४६॥
शुक्लपक्षे नवरात्रके नागपूजोपवासादिविधानं ६९, आश्विन शुक्लपक्षे गोमयतृतीयाकरणं ७०, ज्येष्ठशुक्लत्रयोदश्यां शक्तुकादिप्रदान ७१, जैनेषु अप्यनायतनेषु गमनं ७२, शिथिलाचारसाधूनामाज्ञाबाह्यानां निष्कारणं वसतिदानं तद्व्याख्यानश्रवणं जिनवल्लभनमनं तत्समीपगमनं च ७३ इत्यादिमिथ्यात्वस्थानानि दूरतः परिवर्ण्यन्ते । ____ यत्र च चैत्ये नोत्सूत्रभाषकजनक्रमः कुत्रापि चक्षुषाऽपीक्ष्यते । नापि रजन्यां स्नात्रं, प्रतिष्ठा, साधुसाध्वीप्रवेशो, विला- || | सप्रपंच सिनीनाटयं च । न च जातिज्ञातिकदाग्रहः, यो जिनवचनबहुमानी अनिन्दितकर्मकारी धार्मिकलोकसुखावहः शुद्धधर्मदृढ-18 स्तुतिगर्मचित्तः स सर्वोऽपि कृत्याधिकारी । त्रिचतुरसुश्रावकदृष्टिदृष्टश्च द्रव्यव्ययः। नापि रात्रौ नन्दिविधापनपूर्वकं कस्यापि प्रव्रज्या- चरित्रादि। ग्रहणम् । अस्तमिते दिनकरे जिनाग्रतो न बलिधियते । नापि सुप्ते जने तूर्यरवः । नापि रजन्यां रथभ्रमणं कदाचित्कार्यते । नापि जलक्रीडा देवतान्दोलनमाघमालाः क्रियन्ते । न श्रावकप्रतिष्ठाप्रमाणम् । न वा युक्तं जिनगुर्वोरपि गेयगानम् । नापि चतुरशीतिराशातना दृश्यन्ते । नापि कीर्तिनिमित्तं स्वकीयद्रव्यवितरणम् । बह्वाशातनाकारि(री)भिमहेलाभिः कलिहास्यचसूरिप्रियैर्जनैः सह निवार्यते धमीलकः (१) श्रावकशिरसि नावलोक्यते वेष्टनकम् । स्नपनकारजनवज नास्ति विभूषणम् । न गृहचिन्तनम् । मलिनवस्त्राङ्गैन जिनपूजनम् । शुचिभूताया अपि श्राविकाया न बहु मन्यते मूलजिनप्रतिमायाः पूजनम् । एकजिनबिम्बाग्रतोऽवतारितारात्रिकस्य न द्वितीयजिनाग्रतोऽवतारणम् । पुष्पाण्येव निर्माल्यं न त्वक्षतफलमणिमण्डनभूषणनिर्मलचेलानि । न यतीनां ममत्वं न चान्तर्वासः। नास्त्येव गुरुदर्शितायाः स्त्रीपुरुषविम्बवामदक्षिणदिक्संस्थितचैत्यवन्दनकरणादिरूपाया व्यवस्थाया लोपनम् । यत्र चैकोक्तमपि निश्चयतः सगुणं क्रियत एव, समययुक्त्या विघटमानं बहुलोकोक्तमपि न
For Private and Personal Use Only

Page Navigation
1 ... 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195